________________
उत्तराध्ययन
सूत्रम्
४३७
Jain Education Inte
11ell
॥६॥
सज्जा सज्जयार्थिन्या, संयुतः सेनयाऽनया । पाञ्चालसन्धिमच्छिन्नैः, प्रयाणैः स नृपो ययौ ।। ४३ ।। तञ्चायान्तं चरैर्ज्ञात्वा द्विमुखोपि महाबलः । जयेच्छुराजयेऽगच्छत्, सीनि देशस्य सम्मुखः ।। ४४ ।। दुर्भेदं गरुडव्यूहं, चण्डप्रद्योतपार्थिवः । स्वसैन्ये विदधे वार्धिव्यूहं द्विमुखराट् पुनः ।। ४५ ।। उत्साहितेषु वीरेषु, रणनिस्वाननिस्वनैः । अथ प्रववृते युद्धं, सैन्ययोरुभयोर्मिथः ।। ४६ ।। तदा च शस्त्रसङ्गोत्थ- स्फुलिङ्गकणवर्षणैः । वीराः केपि दिवाप्युल्का पातोत्पातमदर्शयन् ।। ४७ ।। लघुहस्ता भटाः केपि, मुमुचुर्विशिखांस्तदा । तदादानधनुर्न्यासा-कर्षणादिष्वलक्षिताः ।। ४८ । निस्त्रिंशैर्निशितैः केपि, कुम्भिकुम्भानभेदयन् । तुङ्गानि शैलशृङ्गाणि तडिद्दण्डैरिवाम्बुदाः ।। ४९ ।। केचिद्धोत्तमा भिन्न-देहा अप्यभिमानिभिः । घातव्यथां न विविदुः, सम्परायपरायणाः ।। ५० ।। दण्डैरखण्डयन् केपि, विपक्षान् केपि मुद्गरैः । सशल्यांश्चक्रिरे शल्यैः केचित्केचित्तु शक्तिभिः ।। ५१ ।। एवं रणे जायमाने, कालरात्रिनिभे विशाम् । मौलेस्तस्य प्रभावेणा - जय्योभूद्द्द्विमुखो नृपः ।। ५२ ।। तत्सैन्येन ततोपास्तं, प्रद्योतस्याखिलं बलम् । विदुद्राव द्रुतं भानु-धाम्ना धाम विधोरिव ।। ५३ ।। तदा चोज्जयनीनाथं, नश्यन्तं द्विमुखो द्रुतम् । जग्राह शशकग्राहं क्रौञ्चबन्धं बबन्ध च ।। ५४ ।। तं गृहीत्वाविशद्भूमा नुत्पताकं निजं पुरम् । सानन्दं बन्दिभिरिव पौरैः कृतजयारवः ।। ५५ ।।
For Personal & Private Use Only
||७|| नमिप्रव्रज्यानाम
॥७॥
नवममध्ययनम्
के कल के कल
४३७
Www.jainelibrary.org