SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ४३८ ioall in नमिप्रव्रज्यानाम नवममध्ययनम् is 161 ell || TOIL lol fol न्यधापयञ्च निविडं, निगडं तत्पदाब्जयोः । महानपि जनो लोभात्, कां का नापदमश्नुत ? ।। ५६।। प्राप्तोपि दुर्दशां दैवा-न्मा नृपः खिद्यतामयम् । इति तं सुखितं चक्रे, भूपः स्नानादनादिना ।। ५७।। राज्ञोभ्यणे सभास्थस्य, प्रद्योतोप्यन्वहं ययौ । न्यवीविशद्विशामीशो-ऽर्धासने तञ्च गौरवात् ।।५८।। अन्यदा च सुतां राज्ञो, दृष्ट्वा मदनमञ्जरीम् । प्रद्योतो जातगाढानु-रागोभूद्वाढमाकुलः ।।५९।। ध्यायतस्तस्य तां सृष्टेः, सारं सारङ्गलोचनाम् । नागानिद्रा निशीर्ष्यालु:, कामिनीवापरा रतेः ।।६।। स्मरोन्मादसमुद्भूत-चिन्तादाघज्वरादितः । पुष्पतल्पेपि सुप्तोसौ, स्वास्थ्यं नाप मनागपि ।। ६१।। वर्षायितां च तां रात्रिं, कथञ्चिदतिवाह्य सः । प्रातः सभा ययौ तञ्चो-द्वीपनं वीक्ष्याब्रवीनृपः ।। ६२।। अद्य ते विद्यते राजन् !, किं पीडा कापि रोगजा ? । हेमन्तेब्जमिव म्लान-मास्यं ते कथमन्यथा ! ।। ६३ ।। पृष्टोप्येवं प्रतिवचः, प्रद्योतो न ददौ यदा । तदातिव्याकुलो भूपः, सनिर्बन्धमदोवदत् ।। ६४।। राजन् ! प्रतिवचो देहि, निवेदय निजां व्यथाम् । अब्रुवाणे त्वयि कथं, भाविनी तत्प्रतिक्रिया ? ।। ६५।। ततः स दीर्घ निःश्वस्य, जगौ लजां विहाय च । न व्याधिर्बाधते राजन् !, बाधते किन्तु मां स्मरः ।। ६६।। तच्छेदिच्छसि मे क्षेमं, तदा मदनमञ्जरीम् । देहि पुत्रीं निजां मह्यं, नो चेद्वह्नौ विशाम्यहम् ।।६७।। द्विमुखोपि ददौ तस्मै, निजां पुत्रीं महामहैः । ताञ्चावाप्य निजं जन्म, सोपि धन्यममन्यत ।।६८।। Ifoll llel lall lial foll FFER ४३८ liall ||७|| JainEducation international For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy