SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १५८ परीषहनाम द्वितीयमध्ययनम् ||sil Isil llel foll 119 इति ध्यात्वा स निर्गत्य, पुरादारुह्य भूधरम् । महासत्त्वः पादपोप-गमनं विदधे मुनिः ।।२०।। तञ्चात्तानशनं ज्ञात्वा-ऽरक्षयत्स्वनरैर्नृपः । अस्योपसर्ग माकार्षी-त्कश्चिदित्यवधारयन् ।। २१।। इतश्च यो हतस्तेन, शिवोऽभूयन्तरस्तदा । सोऽपश्यत्तं भ्रमन् जात-कोपः प्रायुक्त चावधिम् ।। २२।। ज्ञात्वा प्राग्भववार्ता तां, वैरनिर्यातनोद्यतः । तं मुनीन्द्रमुपद्रोतुं, सवत्सां व्यकरोच्छिवाम् ।।२३।। नृपाऽऽयुक्ता नरा याव-त्तस्थुस्ते साधुसनिधौ । तावत्सा व्यन्तरकृता, शृगाली न जघास तम् ।।२४।। यदा तु ते नरा जग्मुः, साधुपार्धात्तदा तु सा । शिवा 'खि' खीति कुर्वाणा, तं चखाद मुहुर्मुनिम् ।। २५ ।। तां शिवोत्पादितां पीडामर्शोबाधां च दुःसहाम् । स महात्माऽसहिष्टोछे-धैर्याऽधरितभूधरः ! ।। २६ ।। दुःखे रोगोत्थिते सत्य-प्याऽऽर्तध्यानविधायके । गोमायूत्पादिते चोग्र-रौद्रध्यानानुबन्धके ।। २७ ।। समतारसपाथोधि-मुनीन्द्रः कालवैशिकः । नार्तरौद्रे व्यधात्किन्तु, धर्मध्यानं दधौ स्थिरम् ।। २८।। (युग्मम्) एवं पञ्चदशाहानि, तां शृगालीकृतव्यथाम् । सहमानो महासत्वः, प्रपाल्याऽनशनं शुभम् ।।२९।। केवलज्ञानमासाद्य, कृत्वा कर्मक्षयं च सः । महामुनिर्महानन्द-पदं प्राप महाशयः ।।३०।। (युग्मम्) इति रोगपरीषहं यथा, परिषेहे मुनिकालवैशिकः । सकलैरपि साधुभिस्तथा, सहनीयोऽयमुदारसाहसैः ।।३१।। इति रोगपरीषहे कालवैशिककथा ।।१६।। llell foll 16l 161 Isl Isl Jel Isll Well १५८ Mail Ill Isl llel fol Isil llsil 16 For Personal Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy