SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Nell Nell उत्तराध्ययन सूत्रम् १५७ परीषहनाम द्वितीयमध्ययनम् Usi Iroll || || || स 'खि' खीति ध्वनिं चक्रे, हन्यमानो यथा यथा । तमाकर्ण्य कुमारोन्त-र्जहर्षोचैस्तथा तथा ।।७।। मार्यमाणश्च तेनैवं, स गोमायुर्व्यपद्यत । अकामनिर्जरायोगा-यन्तरत्वमवाप च ।।८।। इतश्च स मापसुतः, साधूनामन्तिकेऽन्यदा । श्रुत्वा धर्म विरक्तात्मा, परिव्रज्यामुपाददे ।।९।। प्रतिपन्नोऽन्यदेकाकिविहारप्रतिमां च सः । विहरन्मुद्गशैला-पुरेऽगाद्गुणसेवधिः ।।१०।। तदा च तस्याऽर्शोरोगः, प्रादुरासीन्महामुनेः । सुदुःसहव्यथासिन्धु-प्रवर्तनघनाघनः ।। ११ ।। सोऽत्यर्थं व्याधिना तेन, पीड्यमानोऽपि धीरधीः । न जातु मनसाप्यैषी-द्धिषजं भेषजं तथा ।।१२।। कदा यास्यत्यसौ व्याधि-रित्यपि ध्यातवान सः । किन्तु स्वकर्मदोषोऽय-मिति ध्यात्वाऽसहिष्ट तम् ।।१३।। तत्र चाऽभूत्पुरे श्रीमान्, हतशत्रुर्महीपतिः । कालवैशिकसाधोश्च, स्वसा तस्य महिष्यऽभूत् ।।१४।। ज्ञात्वाऽर्शोरोगमुत्पन्नं, सा सोदरमुनेस्तदा । चिकित्साविषयं तस्या-ऽभिग्रहं चाऽवबुध्य तम् ।। १५ ।। अर्शोघ्नमौषधं साधु, भिक्षया स्नेहमोहिता । भिक्षार्थमागतायादा-त्तस्मै सोदरसाधवे ।।१६।। (युग्मम्) सोऽथ भुक्ततदाहार-स्तदन्तर्गतमौषधम् । ज्ञात्वा जातोऽनुतापोन्त-श्चिन्तयामास सन्मुनिः ।।१७।। अहो ! अनुपयोगेना-ऽयुक्तमेतन्मया कृतम् । आददे भेषजमिदं, यदर्शीजन्तुनाशनम् ।।१८।। अभिग्रहस्य भङ्गोऽधि-करणग्रहणं तथा । स्यादाहारार्थिनामेवं, तदाहारं जहाम्यहम् ! ।। १९ । । Well || llol foll Illl ||७|| llel பது Ifol ||sil Isll १५७ || 15 Jell min Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy