SearchBrowseAboutContactDonate
Page Preview
Page 1251
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १२०९ TTTTTTTTTTTTT SGSULTSSLeeeeeee llll चतुर्थस्याश्वमुख १ हस्तिमुख २ सिंहमुख ३ व्याघ्रमुखाः ४ । पञ्चमस्याश्वकर्ण १ सिंहकर्ण २ गजकर्ण ३ कर्णप्रावरणाः ४ । षष्ठस्य उल्कामुख ११ विद्युन्मुख २ जिह्वामुख ३ मेघमुखाः ४ । सप्तमस्य घनदन्त १ गूढदन्त २ श्रेष्ठदन्त ३ शुद्धदन्ताः ४ इति नामानि । एषु च द्वीपनामसदृशनामान एव युगलिनो वसन्ति । तद्देहमानादि चाभ्यां गाथाभ्यां ज्ञेयम् "अंतरदीवेसु नरा, धणूअसयट्ठसिआ सया मुइआ । पालंति मिहुणधम्मं, पलिअस्स असंखभागाऊ ।। १ ।। चउसट्टी पिट्ठकरंडयाणं, मणुआण तेसिमाहारो । भत्तस्स चउत्थस्स उ, गुणसीति दिणाण पालणया ।। २ ।। एते च शिखरिणोऽपि पूर्वापरप्रान्तविदिक्प्रसृतकोटिषूक्तन्यायतोऽष्टाविंशतिः सन्ति, सर्वसाम्याचैषां भेदेनाविवक्षितत्वान्न सूत्रेऽष्टाविंशतिसङ्ख्याविरोध इति ध्येयम् ।। १९५ ।। समुच्छिमाण एसेव, भेओ होइ आहिओ । लोगस्स एगदेसंमि, ते सव्वेवि विआहिआ ।। ९९६ ।। व्याख्या - सम्मूर्च्छिमानां एष एव भेदो यो गर्भजानां, ते हि तेषामेव वातपित्तादिषु सम्भवन्तीति । । १९६ ।। संत पप्पSणाई, अपज्जवसिआवि अ । ठिइं पडुन साईआ, सपज्जवसिआवि अ । । १९७ ।। पलिओ माई तिणि उ, उक्कोसेण विआहिआ । आऊठिई मणुआणं, अंतोमुहुत्तं जहण्णिआ । । १९८ । । व्याख्या - पल्यत्रयं स्थितिश्च युगलिनां ज्ञेया, सम्मूर्च्छिममनुष्याणां तु उत्कृष्टमप्यन्तर्मुहूर्त्तमेव । । १९८ ।। Jain Education International For Personal & Private Use Only जीवाजीवविभक्तिनाम ॥ षटत्रिंश मध्ययनम् కతతలో १२०९ www.jninelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy