________________
IGI
lloll
उत्तराध्ययन
सूत्रम् ३७२
llsell
Ioll lall ||oll ||Gll ||ll
116
Ie1
Isl
।।अथ क्षुल्लकनिर्ग्रन्थीयनाम षष्ठाध्ययनम् ।।
Siक्षुल्लकनिर्ग्रन्थीय। अर्हन् ।। उक्तं पञ्चमाध्ययनमथ क्षुल्लकनिम्रन्थीयाख्यं षष्ठमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने मरणविभक्तिरुक्ता तत्र चान्ते । मध्ययनम
6 नाम षष्ठपण्डितमरणमुक्तं तञ्च विद्याचरणसम्पन्नानां निर्ग्रन्थानामेव स्यात् इति तत्स्वरूपमनेनोच्यते इत्यनेन सम्बन्धेनायातस्यास्यादौ नियुक्तिकारोक्तं पञ्चनिर्ग्रन्थस्वरूपं बृहट्टीकातो ज्ञेयमत्र तु सूत्रमेवानुस्रियते, तछेदं -
जावंतविजा पुरिसा, सव्वे ते दुक्खसंभवा । लुप्पंति बहुसो मूढा, संसारंमि अणंतए ।।१।।
व्याख्या - यावन्तो यत्परिमाणाः, न विद्यते विद्या तत्वज्ञानात्मिका येषां ते अविद्याः, पुरुषा नराः, सर्वे ते दुःखस्य सम्भव उत्पत्तिर्येषु ते II M&ll दुःखसम्भवाः । ईदृशः सन्तो लुप्यन्ते दारिद्रादिभिर्बाध्यन्ते, बहुशोऽनेकशः मूढा हिताहितविवेकं प्रत्यसमर्थाः, संसारे भवे अनन्तके अन्तरहिते, on अनेन निर्ग्रन्थस्वरूपज्ञापनार्थं तद्विपक्ष उक्त इति भावनीयं । अत्र चायं कथानकसम्प्रदायस्तथाहि -
एक: कोपि पुमान् दौःस्थ्यो-पद्रुतो भाग्यवर्जितः । कृष्यादि कुर्वन्नपि नो, तत्फलं किञ्चिदासदत् ।।१।। ||60
ततो गृहाद्विनिर्गत्य, द्रविणोपार्जनाय सः । उपायान् विविधान् कुर्वन्, भूयो बभ्राम भूतले ।।२।। न तु किञ्चिदपि प्राप, धनमुद्यमवानपि । अप्युद्यतै: श्वभिरिव, न श्री: पुण्यं विनाप्यते ।।३।। निष्फलभ्रमणेनाथ, निर्विण्णः स गृहं प्रति । न्यवतिष्ट विनालाभ-मुद्यमो हि श्लथो भवेत् ।।४।।
३७२
llol
llol llel
||
ISI
llell
lel lel
Mail
||
l
Mel
llel
min Education International
For Personal & Private Use Only