________________
उत्तराध्ययन
सूत्रम् ९१४
is केशिगौत
मीयनाम त्रयोविंशमध्ययनम्
IST
Isl
foll
यामि ग्रामान्तरं भ्रात-रित्युदीर्य बहिर्ययौ । कृत्वा वेषान्तरं चाभू-जन्मकार्पटिकोपमः ।।१७।। नक्तं चोपेत्य कमठ-मित्यूचे भाषयाऽन्यया । शीतत्राणक्षमं देहि, स्थानं दूराध्वगाय मे ।।१८।। अज्ञातपरमार्थस्तं कमठोऽप्येवमब्रवीत् । भोः कार्पटिक ! तिष्ठ त्व-मिहगर्भगृहान्तिके ।।१९।। मरुभूतिस्ततस्तत्र, सुष्वापालीकनिद्रया । कामं कामान्धयोर्द्रष्टु-कामो दुश्चेष्टितं तयोः ।।२०।। मरुभूतिर्गतोऽस्तीति, निश्शङ्क रममाणयोः । वसुन्धराकमठयो-स्तमन्यायं ददर्श च ।। २१।। अक्षमोऽपि स तद्रष्टुं, भीरुर्लोकापवादतः । चकार न प्रतीकारं, निरगाश्च ततो द्रुतम् ।।२२।। गत्वा चोवाच तत्सर्व-मरविन्दमहाभुजे । मापोऽप्यादिक्षदारक्षा-स्तन्निर्वासयितुं पुरात् ।। २३ ।। तेऽपि गर्दभमारोप्य, रसद्विरसडिण्डिमम् । 'शरावजीर्णपन्नद्धा-मालामालितकन्धरम् ।। २४ ।। उमेरुद्धोषिताकार्य, रक्षामूत्रविलेपनम् । कमठं भ्रमयित्वान्त-नगरं निरवासयत् ! ।।२५।। (युग्मम्) एवं विडम्बितो जात-वैराग्यो विपिनं गतः । कमठस्तापसीभूया-ऽऽरेभे बालतपो भृशम् ।।२६।। मरुभूतिस्ततो जात-पश्चात्तापो व्यचिन्तयत् । धिग्मां राज्ञे गृहच्छिद्रं, प्रोच्याग्रजविडम्बकम् ।।२७।।
गृहदुश्चरितं जातु, प्रकाश्यं नैव कस्यचित् । इति नीतिवचोऽप्यद्य, व्यस्मार्ष हि रुषाकुलः ।। २८।। १ सरावजीर्णोषानहमालाशोभित ग्रीवम् ।
|Isll |sl
९१४
lol
nol
llell
For Personal
Use Only
allermianelibrary.org