________________
उत्तराध्ययन
सूत्रम् ९१३
lol lol iisi
केशिगौतमीयनाम त्रयोविंशमध्ययनम्
विश्वभूतिर्वेश्मभार-मारोप्य सुतयोस्तयोः । प्रपद्य प्राय मन्येद्यु-विपद्य त्रिदिवं ययौ ।।५।। भार्याप्यनुद्धरा तस्य, तद्वियोगज्वरातुरा । शोषयित्वा वपुः शोक-तपोभ्यां मृत्युमासदत् ।।६।। चक्रतुः सोदरौ तौ च, स्वपित्रोरौर्ध्वदेहिकम् । पुरोहितपदं त्वाप, कमठः स हि पूर्वजः ।।७।। व्रताय स्पृहयन्नन्त-विषयेभ्यः पराङ्मुखः । बभूव मरुभूतिस्तु, धर्मकर्मरतो भृशम् ।।८।। रमणीयाकृति तस्य, रमणी नवयौवनाम् । दृष्ट्वा वसुन्धरां क्षोभं, बभाज कमठोऽन्यदा ।।९।। ततः स तां प्रकृत्याऽपि, परस्त्रीलम्पटो विटः । आलापयत्प्रियालापै-र्मन्मथद्रुमदोहदेः ।।१०।। तां चेत्यूचे स्मरव्याधि-लुप्तलजाविलोचनः । भोगान् विना मुधा मुग्धे !, वयः किं गमयस्यदः ? ।।११।। निःसत्व: सेवते न त्वां, यदि मूढो ममानुजः । तत्किं तेन मया साकं, रमस्व त्वं मनोरमे ! ।।१२।। तेनैवमुदिता स्वाङ्के, सादरं विनिवेशिता । भोगेच्छुः पूर्वमप्युचैः, प्रपेदे तद्वसुन्धरा ।।१३।। ततो विवेकं मर्यादा, त्रपां चावगणय्य तौ । सेवेते स्म रहो नित्यं, पशुकल्पो पशुक्रियाम् ।।१४।। कथञ्चित्तञ्च विज्ञाय, वरुणा कमठाङ्गना । असूयाविवशा सर्व-मुवाच मरुभूतये ।।१५।। असम्भाव्यमदोऽप्रेक्ष्य, स्वयं प्रत्येति कः सुधीः । ध्यायनिति ततोऽगच्छ-न्मरुभूतिरुपाग्रजम् ।।१६।।
१अनशनम् ।
९१३
isin Ecco
For Personal & Private Use Only