________________
केशिगौत
उत्तराध्ययन
सूत्रम् ९१५
मीयनाम
त्रयोविंशमध्ययनम्
क्षमयामि तदद्यापि, मन्तुमेनं निजाग्रजम् । ध्यात्वेति तद्वनं गत्वा, सोऽपतत्तस्य पादयोः ।। २९।। कमठो दुर्धियामेक-मठो दुष्कर्मकर्मठः । विडम्बनां तां तन्मूलां, मृत्योरप्यधिकां स्मरन् ।।३०।। मूर्ध्नि प्रणमतो भ्रातु-स्तदोत्क्षिप्याऽक्षिपच्छिलाम् । दुष्टस्य सान्त्वनं नूनं, शान्तस्याग्रेः प्रदीपनम् ! ।। ३१।। (युग्मम्) तत्प्रहारक्षुण्णमौलि-म॒त्वाऽऽर्तध्यानयोगतः । मरुभूतिरभूद्विन्ध्या-चले यूथाधिपो द्विपः ।।३२।। इतश्च शरदि क्रीडन्, समं स्त्रीभिर्गृहोपरि । अरविन्दनृपोऽपश्य-क्षणाल्लब्धोदयं धनम् ।।३३।। शक्रचापाञ्चितं तं च, गज॑न्तं हृद्यविद्युतम् । अहो रम्योयमित्युचै-वर्णयामास भूधवः ।।३४।। मेघः स तु क्षणायोग्नि, व्यानशे तैलवजले । क्षणाचाऽपुण्यवाञ्छाव-द्वातोद्भूतो व्यलीयत ।। ३५।। ततो दध्यौ नृपो दृष्ट-नष्टोऽसौ जलदो यथा । तथा विश्वेऽपि विश्वेऽमी, भावास्तत्तेषु का रतिः ? ।।३६।। ध्यायन्नित्यादि तत्काल-मवधिज्ञानमाप सः । राज्ये न्यस्याङ्गजं पार्श्व, सद्गुरोश्चाददे व्रतम् ।।३७।। क्रमाञ्च श्रुतपारिणो, विहरन्सोऽन्यदाऽचलत् । समं सागरदत्तेभ्य-सार्थेनाष्टापदम्पति ।।३८।। तं नत्वा सार्थपोऽ पृच्छत्, क्व वो गम्यं ? प्रभो ! इति । गन्तव्यं तीर्थयात्रार्थ, ममेति यतिरप्यवक् ।। ३९।। सार्थेश: पुनरप्यूचे, धर्मः को भवतामिति ? । ततः सविस्तरं तस्मै, जैन धर्म मुनिर्जगी ।। ४०।। तञ्चाकर्ण्य सकण्र्णो द्राक्, श्राद्धत्वं प्रत्यपादि सः । सुक्षेत्रे बीजवद्दक्षे, ह्युपदेशो महाफल: ।। ४१।।
lel
loll
foll
lvalll Iroll
fell
For Personal & Private Use Only
www.jainelibrary.org