SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Wel llroll roll उत्तराध्ययन सूत्रम् llol IIsl ३८१ Gll बहिआ उड्डमादाय, नावकंखे कयाइवि । पुव्वकम्मक्खयट्ठाए, इमं देहं समुद्धरे ।।१४।। 16|| क्षुल्लकनिम्रन्थीय हा नाम षष्ठव्याख्या - बहिर्भूतं संसारादिति गम्यते, ऊर्ध्वं सर्वोपरिस्थितमर्थान्मोक्षमादाय गृहीत्वा मयैतदर्थं यतितव्यमिति निश्चित्य ॥ मध्ययनम् नावकाङ्क्षद्विषयादिकं नाभिलषेत् कदाचिदपि उपसर्गपरीषहाकुलिततायामपि आस्तामन्यदा । एवञ्च सत्याकाङ्क्षाकारणं ॥ देहधारणमप्ययुक्तमित्याशङ्कापोहार्थमाह-पूर्वं पूर्वकालभावि यत्कर्म तत्क्षयार्थं इमं प्रत्यक्षं देहं समुद्धरेत् उचिताहारादिभिः परिपालयेत्, ॥ Moll तद्धारणस्य विशुद्धिहेतुत्वात्तत्पाते हि भवान्तरोत्पत्तावविरतिः स्यादुक्तञ्च - "सव्वत्थ संजमं संजमाओ अप्पाणमेव रक्खिज़ा । मुञ्चति ॥ Mell तिवायाओ, पुणो विसोही न याविरई ।।१।।" ततो निरभिष्वङ्गतया शरीरोद्धरणमपि कर्त्तव्यमिति सूत्रार्थः ।।१४ ।। देहपालने च ॥ निरभिष्वङ्गताविधिमाह - विगिंच कम्मुणो हेळं, कालकंखी परिव्वए । मायं पिंडस्स पाणस्स, कडं लभ्रूण भक्खए ।।१५।। व्याख्या - विविच्य पृथकृत्य कर्मणो ज्ञानावरणादेहेतुमुपादानकारणं मिथ्यात्वाविरत्यादिकं, कालमनुष्ठानावसरं काङ्क्षतीत्येवं शीलः ॥ is कालकाङ्क्षी परिव्रजेदिति प्राग्वत्, मात्रां यावत्या संयमनिर्वाहस्तावतीं ज्ञात्वेति शेषः, पिण्डस्य ओदनादेः, पानस्य च सौवीरादेः, कि 16 | खाद्यस्वाद्यानादानं तु यतेः प्रायस्तत्परिभोगासम्भवात्, कृतं स्वार्थमेव विहितं गृहस्थैरिति शेषः, प्रक्रमात् पिण्डादिकमेव लब्ध्वा प्राप्य ॥ MI भक्षयेदिति सूत्रार्थः ।। १५ ।। भुक्तशेषञ्च न दिनान्तरभुक्तये स्थाप्यमित्याह - Jell Isll llol llell llell ३८१ Isil llell Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy