SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ Hign 16ll loll उत्तराध्ययन सूत्रम् ३८० 15 नाम षष्ठ 16ll llel ||6ll जे केइ सरीरे सत्ता, वण्णे रूवे अ सव्वसो । मणसा कायवक्केणं, सव्वे ते दुक्खसंभवा ।।१२।। Mi क्षुलकनिर्ग्रन्थीय ||6|| व्याख्या - ये केचिच्छरीरे सक्ता लालनाभ्यञ्जनोद्वर्तनादिभिर्बद्धाग्रहाः तथा वर्णे गौरवत्वादिके, रूपे सौन्दर्ये, च शब्दात् स्पर्शादिषु च सक्ता ॥ मध्ययनम आसक्ताः, 'सब्बसोत्ति' सूत्रत्वात्सर्वथा स्वयं करणकारणादिभिः सर्वैः प्रकारैः, मनसा कथं वयं पीनदेहा वर्णादिमन्तश्च भविष्याम इति ध्यानात्, कायेन रसाधुपभोगेन, वाक्येन रसायनादिप्रश्नरूपेण, सर्वे ते ज्ञानादेव मुक्तिरित्यादिवादिनो दुःखसम्भवा इहामुत्र च दुःखभाजनमिति सूत्रार्थः ।। MII १२ ।। यथा चैते दुःखभाजनं तथा दर्शयन्नुपदेशसर्वस्वमाह - आवना दीहमद्धाणं, संसारंमि अणंतए । तम्हा सव्वदिसं पस्स, अप्पमत्तो परिव्वए ।।१३।। व्याख्या - आपन्नाः प्राप्ता दीर्घमनाद्यनन्तं अध्वानमिवाध्वानं, अन्यान्यभवभ्रमणरूपं मार्ग, संसारे अनन्तके अपर्यवसाने दुःखान्यनुभवन्तीति शेष: 'तम्हत्ति' यस्मादेवमेते मुक्तिमार्गवैरिणो दुःखसम्भवास्तस्मात् 'सव्वदिसंति'सर्वदिशः प्रस्तावादशेषभावदिशोष्टादशभेदाः ॥ Moll "पुढवि' जल' जलण वाया मूला खंध ग्ग" पोरबीआ य । बिति चउ" पणिदितिरिआ२ य नारया देवसंघाया" ।।१।। समुच्छिम ५ || कम्मा' कम्मभूमिगनरा' तहतरद्दीवा' । भावदिसाओ दिस्सति, संसारी निअयमेआहिं ।।२।।" इति गाथाद्वयोक्ताः पश्यन् अप्रमत्तः ॥ Mel प्रमादरहितः, यथा तेषां एकेन्द्रियादीनां विराधना न स्यान्न च तेषु पुनरुत्पत्तिर्भवति तथा परिव्रजे: संयमाध्वनि यायाः सुशिष्येति सूत्रार्थः ।।१३।। ial कथं परिव्रजेदित्याह - llel 6 foll lal ||s fel lell liall 16 min Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy