SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ||७|| ||Gll उत्तराध्ययन- Gl सूत्रम् llel ३८२ loll Well lol llell सन्निहिं च न कुविजा, लेवमायाइ संजए । पक्खीपत्तं समादाय, निरविक्खो परिव्वए ।।१६।। III क्षुल्लकनिम्रन्थीय 8 नाम षष्ठव्याख्या – सन्निधिः समयोक्त्या दिनान्तरे भोजनार्थ भक्तादिस्थापनं तं न कुर्वीत, चः पूर्वापेक्षया समुच्चये, लेपमात्रया यावता पात्रं लिप्यते । IM तावन्तमपि सन्निधिं न कुर्यादास्तां बहुं, संयतो मुनिः, किमेवं पात्राद्युपकरणसन्निधिरपि न कर्तव्य इत्याह – 'पक्खीत्यादि' पक्षीव पक्षी, पात्रं ll MS पतद्ग्रहादिभाजनं, उपलक्षणत्वाच्छेषोपकरणञ्च समादाय गृहीत्वा निरपेक्षो निरभिलाषः परिव्रजेदयं भावः - यथा पक्षी पक्षसञ्चयमादाय याति ISll तथायमपि पात्रादिकमिति, ततश्च प्रत्यहमसंयमपलिमन्थभीरुत्वात् पात्रादिसत्रिधिकरणम् न दोषायेति सूत्रार्थः ।। १६ ।। कथं पुनर्निरपेक्षः ||७| 8 परिव्रजेदित्याह - एसणासमिओ लज्ज, गामे अणिअओ चरे । अप्पमत्तो पमत्तेहिं, पिंडवायं गवेसए ।।१७।। व्याख्या - एषणायामुद्गमोत्पादनग्रहणग्रासविषयायां समित उपयुक्त एषणासमितः, अनेन निरपेक्षत्वमुक्तं, 'लजूत्ति' लज्जा संयमस्तद्वान्, ग्रामे || I उपलक्षणत्वान्नगरादौ च अनियतवृत्तिश्चरेत् विहरेत्, अनेनापि निरपेक्षतैवोक्ता, चरंश्च किं कुर्वीतेत्याह-अप्रमत्तः सन् प्रमत्तेभ्यो गृहस्थेभ्यस्ते हि | M विषयादिसेवनासक्तत्वात्प्रमत्ता उच्यन्ते पिण्डपातं भिक्षां गवेषयदिति सूत्रार्थः ।।१७।। इत्थं संयमस्वरूपप्ररूपणद्वारा निर्ग्रन्थस्वरूपमुक्तं, न ISM चैतनिजमतिकल्पितमित्याह - ३८२ llell Isl Nell lell llel Jell lell in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy