________________
उत्तराध्ययन
सूत्रम् ३८३
lel llel
llel
| एवं से उदाहु अण्णुत्तरनाणी अणुत्तरदंसी अणुत्तरनाणदंसणधरे ।
III क्षुल्लकनिर्ग्रन्थीय
नाम षष्ठअरहा णायपुत्ते भयवं वेसालिए विआहिएत्ति बेमि ।।१८।।
मध्ययनम् व्याख्या-एवमनेनप्रकारेण से' इति, सस्वामी'उदाहुत्ति'उदाहृतवान्उवाचेत्यर्थः । अनुत्तरज्ञानी सर्वोत्कृष्टज्ञानवान् । तथाऽनुत्तरं सर्वोत्कृष्टं ॥ Is पश्यतीत्यनुत्तरदर्शी ।सामान्यविशेषग्राहितयाचदर्शनज्ञानयोर्भेदः । यदाहुः- "जंसामण्णग्गहणं, दंसणमेअंविसेसिअंनाणंति" अनुत्तरे ज्ञानदर्शने ॥
॥ युगपदुपयोगाभावेपि लब्धिरूपतया धारयतीत्यनुत्तरज्ञानदर्शनधरः । पूर्वविशेषणाभ्यां हि ज्ञानदर्शनयोरुपयोगस्य भिन्नकालतोक्ता, ला IIT ततश्चोपयोगवल्लब्धिद्वयमपि भिन्नकालं भावीति व्यामोहः कस्यचिन्माभूदत उक्तमनुत्तरज्ञानदर्शनधर इति न पोनरुक्तयं । अर्हन् तीर्थकरो, ज्ञात ॥ Mell उदारक्षत्रियः सचेह सिद्धार्थस्तत्पुत्रो ज्ञातपुत्रः श्रीवर्द्धमानजिनः, भगवान् समग्रेश्वर्यादिमान्, विशाला: शिष्या यशःप्रभृतयो वा गुणा विद्यन्तेयस्यस ॥ M6ll वैशालिकः, विआहिएत्ति' व्याख्याता सदेवमनुजासुरायांपर्षदिधर्मस्य कथयितेति सूत्रार्थः ।।१८।। इति ब्रवीमीति प्राग्वत् ।।
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराhol ध्ययनसूत्रवृत्तौ षष्ठमध्ययनं सम्पूर्णम् ।।६।।
foll liell
llel 16ll le ||6ll Illl
।। इति षष्ठमध्ययनं सम्पूर्णम् ।।
३८३
Iol
WS
||sh || |
www.jainelibrary.org
||Gll
llell in Education International
For Personal & Private Use Only