SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ IISM उत्तराध्ययन सूत्रम् ६४६ Ioll 16 pol New NON जेण पुण जहाइ जीविअं, मोहं वा कसिणं निअच्छइ नरनारिं । is सभिक्षुनाम पजहे सया तवस्सी न य कोऊहलं उवेइ स भिक्खू ।।६।। पञ्चदश||७|| llel मध्ययनम् व्याख्या - येन हेतुभूतेन पुनःशब्दोऽस्य सर्वथा संयमघातित्वविशेषद्योतको जहाति त्यजति जीवितं संयमजीवितं, मोहं वा मोहनीयं ॥ कषायनोकषायादिरूपं कृत्स्नं सकलं नियच्छति बध्नाति तदेवंविधं नरश्च नारी च नरनारि प्रजह्यात्त्यजेत्सदा, यस्तपस्वी, न च कुतूहलं ॥ अभुक्तभोगत्वे स्त्र्यादिविषयं, उपलक्षणात्वाद्भुक्तभोगत्वे स्मृति चोपैति स भिक्षुरिति सूत्रार्थः ।।६।। अथ पिण्डविशुद्धिद्वारेण भिक्षुत्वमाह - छिन्नं सरं भोममंतलिक्खं, सुविणं लक्खणदंडवत्थुविजं । ||७| अंगविआरं सरस्स विजयं, जो विजाहिं न जीवई स भिक्खू ।।७।। व्याख्या - छेदनं छिन्नं वस्त्रदन्तकाष्ठादीनां तद्विषयशुभाशुभनिरूपिका विद्यापि छिन्नमित्युक्ता, एवं सर्वत्र । “देवेसु उत्तमो लाहो, माणुसेसु in 6॥ अमज्झिमो । आसुरेसु अ गेलनं, मरणं जाण रक्खसे ।।१।।" इत्यादि छिन्नं । 'सरंति' स्वरस्वरूपाभिधानं "सजं रवइ मयूरो" इत्यादिकं । । ion "सजेण लहइ वित्ति, कयं च न विणस्सइ । गावो पुत्ता य मित्ता य, नारीणं होति वल्लहो ।।१।।" इत्यादिकं च । तथा भूमौ भवं भौमं । ॥ भूकम्पादिलक्षणं, "शब्देन महता भूमि-यंदा रसति कम्पते । सेनापतिरमात्यश्च, राजा राष्ट्रं च पीड्यते ।।१।।" इत्यादि । अन्तरिक्षमाकाशं तत्र । ॥ भवमान्तरिक्षं गन्धर्वनगरादिकं, यथा - "कपिलं सस्य घाताय, माञ्जिष्ठं हरणं गवाम् । अव्यक्तवर्णं कुरुते, बलक्षोभं न संशयः ।।१।। गन्धर्वनगरं ६४६ 16 Isl llsil llsil llel 16 in Education Internation For Personal & Private Use Only ||sill "www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy