________________
Iel
nel
Isl
उत्तराध्ययन- स्निग्धं, सप्राकारं सतोरणम् । सौम्यादिशं समाश्रित्य, राज्ञस्तद्विजयङ्करम् ।।२।।" इत्यादि । स्वप्नं स्वप्नगतशुभाशुभकथनं, यथा - "गायने रोदनं ।। सभिक्षुनाम सूत्रम्
॥ विद्या-वर्तने वधबन्धनम् । हसने शोचनं ब्रूया-त्पठने कलहं तथा ।।१।।" इत्यादि । तथा लक्षणं स्त्रीपुरुषादीनां, यथा - "चक्खुसिणेहे सुभगो, कि पञ्चदश६४७
डा दंतसिणेहे अ भोअणं मिटुं । तयनेहेण य सोक्ख, नहनेहे होति परमधणं ।।१।।" इत्यादि । तथा दण्डो यष्टिस्तत्स्वरूपकथनम्, “एगपव्वं । मध्ययनम् I पसंसंति, दुपव्वा कलहकारिआ" इत्यादि । तथा वास्तुविद्यां प्रासादादिलक्षणाभिधायकं शास्त्रं, तथा अङ्गविकारः शिरःस्फुरणादिना । ॥ शुभाशुभस्वरूपकथनम्, "सिरफुरणे किर रजं, पिअमेलो होइ बाहुफुरणंमि" इत्यादि । स्वरस्य दुर्गाशिवादिरुतरूपस्य विजयः ।।
शुभाशुभनिरूपणाभ्यासः स्वरविजयः, "गतिस्तारा स्वरो वामो, दुर्गायाः शुभदः स्मृतः । विपरीतः प्रवेशे तु, स एवाभीष्टदायकः ।।१।।" in इत्यादि । ततो य एताभिर्विद्याभिर्न जीवति, नैता एव जीविकाः प्रकल्प्यप्राणान् धारयति स भिक्षुरिति सूत्रार्थः ।।७।। तथा -
मंतं मूलं विविहं विजचिंतं, वमणविरेअणधूमनित्तसिणाणं ।
आउरे सरणं तिगिच्छत्तं च, तं परिण्णाय परिव्वए स भिक्खू ।।८।। व्याख्या - मन्त्रं ॐकारादिस्वाहापर्यन्तं, 'मूलंति' सहदेव्यादिमूलिकाकल्पशास्त्र, विविधां नानाप्रकारां वैद्यचिन्तां वैद्यसम्बन्धिनीं । पथ्यौषधादिव्यापारात्मिकां चिन्तां "वर्जयेद् द्विदलं शूली, कुष्टी मांसं ज्वरी घृतम् । नवमन्त्रमतीसारी, नेत्ररोगी च मैथुनम् ।।१।।" इत्यादिकां । । 6 वमनमुगिरणं, विरेचनं कोष्ठशुद्धिरूपं, धूमं मनःशिलादिसम्बन्धिनं, 'नेत्तत्ति' नेत्रशब्देनात्र नेत्रसंस्कारकं समीराञ्जनादि परिगृह्यते, स्नानमपत्याद्यर्थं
lroll
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
||Gl || ||७॥
||Gl
||
||ll
६४७
Jel Isl
llol an Ecole
Isll
For Personal Private Use Only