SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ६४८ Noil Iroll liell ॥ मन्त्रोषधसंस्कृतजलेरभिषेकः, वमनादीनां स्नानान्तानां समाहारद्वंद्वः, 'आउरे सरणंति' सुब्व्यत्ययादातुरस्य सतः स्मरणं, हा तात ! हा सभिक्षुनाम is मातरित्यादिरूपं, चिकित्सितञ्चात्मनो रोगप्रतिकाररूपं, तदिति सर्वं पूर्वोक्तं 'परिण्णायत्ति' ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिजया च प्रत्याख्याय पञ्चदश॥ परिव्रजेत् संयमाध्वनि गच्छेद्यः स भिक्षुरिति सूत्रार्थः ।।८।। तथा - मध्ययनम् Mal खत्तियगणउग्गरायपुत्ता, माहण भोइ अ विविहा य सिप्पिणो । foll नो तेसिं वयइ सलोगपूअं, तं परिण्णाय परिव्वए स भिक्खू ।।९।। ___ व्याख्या - क्षत्रिया राजानः, गणा मल्लादिसमूहाः, उग्रा आरक्षकादयः, राजपुत्रा नृपसुतादयः, एतेषां द्वंद्वः । माहना ब्राह्मणाः, भोगिका ७॥ | विशिष्टनेपथ्यादिभोगवन्तो नृपामात्यादयः, उभयत्र सुपो लुक्, विविधाश्च शिल्पिन: स्थपत्यादयः, ये भवन्तीति शेषः, नो तेषां वदति ॥ श्लोकपूजे, तत्र श्लोको यथा शोभना एते, पूजा यथैतान् पूजयतेति, उभयत्रापि पापानुमत्यादिदोषसम्भवात् । किन्तु तत् श्लोकपूजादिकं ॥ द्विविधयापि परिज्ञया परिज्ञाय परिव्रजेद्यः स भिक्षुरिति सूत्रार्थः ।।९।। किञ्च - गिहिणो जे पव्वइएण दिट्ठा, अपव्वइएण व संथुआ हविजा । llel तेसि इहलोइअफलट्ठा, जो संथवं न करेइ स भिक्खू ।।१०।। व्याख्या - गृहिणो ये प्रव्रजितेन दृष्टा उपलक्षणत्वात्परिचिताश्च, अप्रव्रजितेन वा गृहस्थावस्थेन वा सह संस्तुता: परिचिता भवेयुः ६४८ IIsll lIsll liGll Ifoll Isl JainEducation . For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy