________________
उत्तराध्ययन
सूत्रम्
६४९
6 'तेसिंति' सुळ्यत्ययात्तैः सह ऐहलौकिकफलार्थ वस्त्रादिलाभनिमित्तं यः संस्तवं परिचयं न करोति स भिक्षुरिति सूत्रार्थः ।। १० ।। तथा - सभिक्षुनाम
पञ्चदशसयणासणपाणभोअणं, विविहं खाइमसाइमं परेसिं ।
मध्ययनम् Mal
अदए पडिसेहिए निअंठे, जे तत्थ न पदूसई स भिक्खू ।।११।। s lioall
व्याख्या - शयनासनपानभोजनं विविधं खादिमस्वादिमं 'परेसिंति' परैर्गृहस्थैः 'अदएत्ति' अददद्भिः प्रतिषिद्धः क्वचित्कारणान्तरे का is याचमानोपि निराकृतो निर्ग्रन्थो बाह्याभ्यन्तरग्रन्थरहितो यस्तत्रादाने न प्रदुष्यति न प्रद्वेषं याति, त्वमेव मे घृतपूरान् दास्यसीतिवाचकक्षपकवत् !
||७|| I स भिक्षुरिति सूत्रार्थः ।।११।।
lish जं किंचि आहारपाणं, विविहं खाइमसाइमं परेसिं लर्छ । जो तं तिविहेण नाणुकंपे, मणवयकायसुसंवुडे स भिक्खू ।।१२।।
Ill व्याख्या - यत्किञ्चिदल्पमप्याहारपानं अशनपानीयं विविधं खादिमस्वादिमं 'परेसिंति' परेभ्यो गृहस्थेभ्यो लब्ध्वा प्राप्य यः साधुः 'तंति' | IS सुब्व्यत्ययात्तेन आहारादिना त्रिविधेन मनोवाक्कायरूपप्रकारत्रयेण नानुकम्पते बालग्लानादीत्रोपकुरुते न स भिक्षुरिति शेषः । यस्तु ॥ MII सुसंवृतमनोवाक्कायः सन्, तेन बालादीननुकम्पते इति गम्यते, स भिक्षुरिति वृद्धव्याख्या । यथादृष्टसूत्रव्याख्याने त्वेवमप्यर्थः सम्भवति, डा
lol
||sill
Isl
||
liol
Ifoll
६४९
||Gl
||
||Gll
lal JainEducation intellellheal
|| Green.jainelibrary.org
For Personal & Private Use Only