SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ६४९ 6 'तेसिंति' सुळ्यत्ययात्तैः सह ऐहलौकिकफलार्थ वस्त्रादिलाभनिमित्तं यः संस्तवं परिचयं न करोति स भिक्षुरिति सूत्रार्थः ।। १० ।। तथा - सभिक्षुनाम पञ्चदशसयणासणपाणभोअणं, विविहं खाइमसाइमं परेसिं । मध्ययनम् Mal अदए पडिसेहिए निअंठे, जे तत्थ न पदूसई स भिक्खू ।।११।। s lioall व्याख्या - शयनासनपानभोजनं विविधं खादिमस्वादिमं 'परेसिंति' परैर्गृहस्थैः 'अदएत्ति' अददद्भिः प्रतिषिद्धः क्वचित्कारणान्तरे का is याचमानोपि निराकृतो निर्ग्रन्थो बाह्याभ्यन्तरग्रन्थरहितो यस्तत्रादाने न प्रदुष्यति न प्रद्वेषं याति, त्वमेव मे घृतपूरान् दास्यसीतिवाचकक्षपकवत् ! ||७|| I स भिक्षुरिति सूत्रार्थः ।।११।। lish जं किंचि आहारपाणं, विविहं खाइमसाइमं परेसिं लर्छ । जो तं तिविहेण नाणुकंपे, मणवयकायसुसंवुडे स भिक्खू ।।१२।। Ill व्याख्या - यत्किञ्चिदल्पमप्याहारपानं अशनपानीयं विविधं खादिमस्वादिमं 'परेसिंति' परेभ्यो गृहस्थेभ्यो लब्ध्वा प्राप्य यः साधुः 'तंति' | IS सुब्व्यत्ययात्तेन आहारादिना त्रिविधेन मनोवाक्कायरूपप्रकारत्रयेण नानुकम्पते बालग्लानादीत्रोपकुरुते न स भिक्षुरिति शेषः । यस्तु ॥ MII सुसंवृतमनोवाक्कायः सन्, तेन बालादीननुकम्पते इति गम्यते, स भिक्षुरिति वृद्धव्याख्या । यथादृष्टसूत्रव्याख्याने त्वेवमप्यर्थः सम्भवति, डा lol ||sill Isl || liol Ifoll ६४९ ||Gl || ||Gll lal JainEducation intellellheal || Green.jainelibrary.org For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy