SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ६५० पञ्चदश llel ||slil l यत्किञ्चिदाहारादिकं पूर्वोक्तं परेभ्यो गृहस्थेभ्यो लब्ध्वा यः 'तंति' वचनव्यत्ययात्तान् दातृन् त्रिविधेन नानुकम्पते, मुधाजीवित्वानोपकर्तुमिच्छति स सभिक्षुनाम मनोवाक्कायसुसंवृतो भिक्षुरिति सूत्रार्थः ।। १२ ।। तथा - मध्ययनम् islil आयामगं चेव जवोदणं च, सी सोवीर जवोदगं च । नो हीलए पिंडं नीरसंतु, पंतकुलाणि परिव्वए स भिक्खू ।।१३।। lall all व्याख्या - आयामकं अवश्रावणं, 'चेवत्ति' समुच्चये, यवौदनं च यवभक्तं, शीतं शीतलभक्तं, सौवीरं च काञ्जिकं, यवोदकं च यवधावनं Moll सौवीरयवोदकं, तञ्च नो हीलयेत्, धिगिदं किमनेनानिष्टेनेति न निन्देत्, पिण्डं आयामकादिकमेव नीरसमपि तुशब्दस्याप्यर्थत्वात् अत एव । ॥ प्रान्तकुलानि तुच्छाशयकुलानि दरिद्रगृहाणि वा यः परिव्रजेत् स भिक्षुरिति सूत्रार्थः ।। १३।। किञ्च - सदा विविहा भवंति लोए, दिव्वा माणुस्सा तहा तिरिच्छा। भीमा भयभेरवा उराला, जो सोचा न बिहिज्जइ स भिक्खू ।।१४।। व्याख्या-शब्दा विविधाः परीक्षाप्रद्वेषादिना क्रियमाणतयानेकप्रकारा भवन्ति लोके, दिव्या देवसम्बन्धिनो मानुष्यका मनुष्यसम्बन्धिनस्तथा ॥ is तैरश्चा तिर्यक्सम्बन्धिनः, भीमारौद्राः, भयेन भैरवा महाभयोत्पादका भयभैरवाः, उदारा महान्तः, यस्तान्शब्दान् श्रुत्वा न बिभेतिधर्मध्यानान्न चलति All सभिक्षुरिति सूत्रार्थः ।।१४।। इत्येतावता सिंहविहारिताया निमित्तमुक्तमथ सकलधर्ममूलं सम्यक्त्वस्थैर्यमाह Toll Isil lei ||oll sil sil Ioll Isll llell llel ६५० liel liall llell llell llell Jan Education intonal For Personal & Private Use Only Ilalloimtiainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy