SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ६५१ वायं विविहं समि लोए, सहिए खेदाणुगए अ कोविअप्पा । पणे अभिभूअ सव्वदंसी, उवसंते अविहेडए स भिक्खू ।। १५ ।। सभिक्षुनाम ॥७॥ पञ्चदश ||७|| मध्ययनम् lell व्याख्या - वादं विविधं "मुण्डस्य भवति धर्म-स्तथा जटाभिः सवाससां धर्मः । गृहवासेपि च धर्मो, वनेपि च सतां भवति धर्मः ।। १ ।। " इत्यादिकदर्शनान्तराभिप्रायरूपं समेत्य ज्ञात्वा लोके, सहित: 'प्राग्वत्, स्वस्मै हितः स्वहित इति वा, खेदयति कर्मानेनेति खेदः संयमस्तेनानुगतः Hell खेदानुगतः चः पूरणे, कोविदो लब्धसमयरहस्य आत्मा यस्य स कोविदात्मा, 'पण्णे अभिभूअ सव्वदंसीति' 'प्राग्वत्, उपशान्तो निष्कषायः, अविहेठको न कस्यापि बाधको यः स भिक्षुरिति सूत्रार्थ: ।। १५ ।। तथा असिप्पजीवि अगि अमित्ते, जिइंदिए सव्वो विप्पमुक्के । अणुक्कसाई लहुअप्पभक्खी, चित्रा गिहं एगचरे स भिक्खू ।। १६ ।। व्याख्या - अशिल्पजीवी चित्रादिविज्ञानजीविकारहितः, अगृहो गृहरहितः, 'अमित्तेत्ति' उपलक्षणत्वादमित्रशत्रुः, जितेन्द्रियस्तथा सर्वतो बाह्यादाभ्यन्तराञ्च ग्रन्थादिति गम्यते विप्रमुक्तः । तथा अणवः स्वल्पाः कषाया अस्येति अणुकषायी, लघूनि निःसाराणि निष्पावादीनि अल्पानि १. सहित: ज्ञानक्रियाभ्याम्, यद्वा सह हितेन आयतिपथ्येन अनुष्ठानेन वर्त्तते इति सहित । २. प्राशो हेयोपादेयबुद्धिमान्, अभिभूव परीषहोपसग्गन्, सर्व प्राणिवर्ग आत्मवत् पश्यतीति सर्वदर्शी ।। Jain Education International For Personal & Private Use Only 2222220 ६५१ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy