SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ६४ Isl Noll Isil ||sil lisil ||sil le lil llel lisil ||७|| पंतं सयणासणं भइत्ता, सीउण्हं विविहं च दंसमसगं । सभिक्षुनाम Isll अव्वग्गमणे असंपहिढे, जो कसिणं अहिआसए स भिक्खू ।। ४।। पञ्चदश मध्ययनम् व्याख्या - प्रान्तमवमं शयनासनं उपलक्षणत्वाद्भोजनाच्छादनादि च भक्त्वा सेवित्वा शीतोष्णं विविधं च दंशमशकं प्राप्येति शेषः, सर्वत्रापि समाहारद्वंद्वः, शेषं प्राग्वदिति सूत्रार्थः ।। ४ ।। अन्यञ्च - णो सक्किअमिच्छई न पूअं, नो विअ वंदणगं कओ पसंसं । से संजए सुव्वए तवस्सी, सहिए आयगवेसए स भिक्खू ।। ५ ।। व्याख्या - नो नैव सत्कृतं सत्कारमभ्युत्थानानुगमनादिकमिच्छति, न पूजां वस्त्रादिसपर्या, नो पि च नैव च वन्दनकं द्वादशावर्त्तादिकं, कुतः । प्रशंसां निजगुणोत्कीर्तनरूपां ? नैवेच्छतीति भावः । स एवं विधः सम्यग् यतते सदनुष्ठानं प्रतीति संयतः, सुव्रत: शोभनव्रतस्तपस्वी प्रशस्यतपाः, Mell सहित: सम्यग्ज्ञानक्रियाभ्यां, यद्वा सह हितेनायति पथ्येनानुष्ठानेन वर्त्तते इति सहितः, आत्मानं कर्ममलापगमाच्छुद्धं गवेषयतीत्यात्मगवेषको यः स का ल भिक्षुरितिसूत्रार्थः ।।५।। तथा - || ६४५ ||sil llol Neil ||6|| foll lish 161 Hall lio/ 161 For Personal Prese Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy