________________
उत्तराध्ययन
सूत्रम्
६४
Isl Noll Isil ||sil
lisil ||sil
le
lil
llel lisil
||७||
पंतं सयणासणं भइत्ता, सीउण्हं विविहं च दंसमसगं ।
सभिक्षुनाम Isll अव्वग्गमणे असंपहिढे, जो कसिणं अहिआसए स भिक्खू ।। ४।।
पञ्चदश
मध्ययनम् व्याख्या - प्रान्तमवमं शयनासनं उपलक्षणत्वाद्भोजनाच्छादनादि च भक्त्वा सेवित्वा शीतोष्णं विविधं च दंशमशकं प्राप्येति शेषः, सर्वत्रापि समाहारद्वंद्वः, शेषं प्राग्वदिति सूत्रार्थः ।। ४ ।। अन्यञ्च -
णो सक्किअमिच्छई न पूअं, नो विअ वंदणगं कओ पसंसं ।
से संजए सुव्वए तवस्सी, सहिए आयगवेसए स भिक्खू ।। ५ ।। व्याख्या - नो नैव सत्कृतं सत्कारमभ्युत्थानानुगमनादिकमिच्छति, न पूजां वस्त्रादिसपर्या, नो पि च नैव च वन्दनकं द्वादशावर्त्तादिकं, कुतः । प्रशंसां निजगुणोत्कीर्तनरूपां ? नैवेच्छतीति भावः । स एवं विधः सम्यग् यतते सदनुष्ठानं प्रतीति संयतः, सुव्रत: शोभनव्रतस्तपस्वी प्रशस्यतपाः, Mell सहित: सम्यग्ज्ञानक्रियाभ्यां, यद्वा सह हितेनायति पथ्येनानुष्ठानेन वर्त्तते इति सहितः, आत्मानं कर्ममलापगमाच्छुद्धं गवेषयतीत्यात्मगवेषको यः स का ल भिक्षुरितिसूत्रार्थः ।।५।। तथा -
||
६४५
||sil llol
Neil
||6||
foll
lish
161
Hall
lio/
161
For Personal Prese Only