SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ ISM उत्तराध्ययन सूत्रम् ७४१ is संयतीयनाम Isl अष्टादशliol मध्ययनम् Isi Isi lish ||oll llol Isl oil llol विचिकीत्सामनालोच्य, विपन्ना साऽन्यदा ततः । दमितारेर्मत्सुतस्य, तनया त्वमभूः शुभे ! ।।२९४ ।। तस्यास्ते विचिकित्सायाः, फलमेतदुपस्थितम् । स्वल्पोऽपि खलु धर्मस्य, कलङ्को भूरिदुःखदः ।।२९५।। श्रुत्वेति जातवैराग्या, कनकश्रीजंगी हरिम् । महाभागाऽनुजानीहि, भवाद्धीतां व्रताय माम् ।।२९६ ।। ततः स विस्मित: स्माह, 'शुभामेहि शुभाशये । स्वयम्प्रभजिनोपान्ते, प्रव्रजेस्तत्र चोत्सवैः ।। २९७ ।। इत्युक्त्वा तां सहादाय, सबलः सबलानुजः । मुनिं प्रणम्य तं भक्त्या, जगाम नगरी निजाम् ।। २९८ ।। तत्र पूर्व प्रतिहरि-प्रहितैः खेचरेश्वरैः । भ्रातुष्पुत्रं युद्ध्यमानं, वीक्ष्याऽधावलो बली ।। २९९ ।। सीरं भ्रमयतस्तस्मा-द्धीताः सद्यो दिशोदिशम् । दमितारिभटा नेशु-र्गरुडादिव भोगिनः ।।३००।। गृहं गतोऽर्द्धचक्रित्वे-ऽथाऽभ्यषिञ्चि हरिनृपः । स्वयम्प्रभप्रभुस्तत्रा-ऽन्यदा च समवासरत् ।।३०१।। तं च श्रुत्वाऽऽगतं गत्वा, दमितारिसुतायुतः । साग्रजः प्रणमद्विष्णु-स्ततोऽश्रौषीच देशनाम् ।।३०२।। ततो हरिमनुज्ञाप्य, कनकश्रीमहोत्सवैः । जिनान्तिके प्रवव्राज, क्रमान्मुक्तिमवाप च ।। ३०३।। सीरिशार्ङ्गधरी तो, च, पुष्पदन्ताविवापरौ । चिरं राज्यमभुञ्जाता, सम्यक्त्वोद्योतशालिनौ ।।३०४ ।। पूर्वलक्षाणि चतुर-शीतिमायुरथो हरिः । प्रपूर्व कर्मविवशः, प्रथमां पृथिवीं ययो ।।३०५।। १. शुभां नगरीम् । lol ||oll ||6 fell Ifoll ||oll lol fol 11 ||Gl ७४१ lel led Ish lisl For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy