SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् || प्रमादाप्रमादनाम चतुर्थHoll all मध्ययनम् ३३३ lel lel lall liall Moll all कुमारः स्माह कान्ता मे, विपना पनगादियम् । विना चैनां न शक्नोमि, जीवितुं तच्छ्रयेऽनलम् ।। २७०।। जीवयावो जीवितेशां, तव तन्मा मृथा वृथा । इत्युक्त्वा मन्त्रितैीरैः, खेचरो तामसिञ्चताम् ।। २७१।। ततः सा वीतनिद्रेव, विकसल्लोचना स्वयम् । संवृत्य स्वाङ्गमुत्तस्थौ, कुमारस्य मुदा समम् ।। २७२।। अथापृच्छ्य कुमारं खे-चरयोर्गतयोस्तयोः । घोरान्धकारनिकरे, जाते च क्षणदाक्षणे, ।। २७३।। पुरमध्येऽधुना गन्तुं, न युक्तमिति चिन्तयन् । सप्रियो भूपभूः प्रत्या-सत्रदेवकुले ययौ ।। २७४ ।। (युग्मम्) उद्योतायाऽऽनयाम्यग्नि-मित्युदित्वा गतश्च सः । आत्ताग्निः पुनरायाति, यावद्ध्यायनिजां प्रियाम् ।।२७५ ।। तावदालोकमद्राक्षी-न्मध्येदेवकुलं स्फुटम् । तत आगत्य साशवं, स कान्तामिति पृष्टवान् ।। २७६।। आदाय वह्निमहाय, निवृत्तेन मया प्रिये ! । दृष्टो महानिहालोकः, सोऽधुना किं न दृश्यते ? ।। २७७।। सा प्रोचे स्वकरस्थस्य, वढेर्दीप्तस्य वायुना । आलोक इह सङ्क्रान्तो, दृष्टो भावी प्रिय ! त्वया ।। २७८ ।। तत: प्रियायै दत्वासिं, निधाय भुवि जानुनी । धमत्यधोमुखो धूम-ध्वजं यावन्नृपाङ्गजः ।। २७९।। तावत्तस्याः करात्कोश-विहीनोऽसिस्तदग्रतः । पपात गुरुनिर्घातो, विद्युद्दण्ड इवाम्बुदात् ।। २८०।। कृपाण: कोशहीनोऽय-मपतद्भूतले कुतः ? । सम्भ्रान्तेनाऽथ तेनैव-मपृच्छयत नितम्बिनी ।। २८१।। सम्मोहव्याकुलं चेतः, साम्प्रतं मेऽभवद्धृशम् । ततोऽयं न्यपतत्पाणे:, कृपाण इति साऽब्रवीत् ।। २८२।। lalll llell llell lloll llsil llall llll llsil llroll isll 16ll Jell Nell lain daction inte For Personal & Private Use Only llell Hellww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy