________________
उत्तराध्ययन
सूत्रम्
७१
॥६॥
Jain Education International
पाठयिष्यन्ति ते तुभ्यं, दृष्टिवादं महामते ! । सोऽप्यूचे मातरध्येष्ये, प्रातर्गत्वा तदन्तिकम् ।। २५ ।।
भावयन् दृष्टिवादार्थ, सोऽथ निश्यपि नाऽस्वपीत् । आपृच्छ्याम्बां निशाशेषे, तमध्येतुं चचाल सः ।। २६ ।। इतश्च तत्पितुर्मित्रं, ग्रामे क्वाप्यभवद्विजः । स चार्यरक्षितं श्रुत्वा ऽऽयातं धाम्नीत्यचिन्तयत् ।। २७ ।। प्रमादेन सुहृत्पुत्रं, नाद्राक्षं गतवासरे । पश्यामि तं तदद्यापि मन्मनोम्भोजभास्करम् ।। २८ ।। ध्यात्वेति स द्विजः पूर्णा, इक्षुयष्टीर्नवोत्तमाः । तत्खण्डं चैकमादायो-त्सुकस्तत्सदनं ययौ ।। २९ ।। निर्गच्छन्तं गृहादार्य- रक्षितं स निरैक्षत । किन्तूपालक्षयत् स्पष्ट प्रकाशाभावतो न तम् ।। ३० ।। कोऽसि त्वमिति भूदेवः सोऽप्राक्षीदार्यरक्षितम् । आर्यरक्षितनामाहमस्मीति स्माह सोऽपि तम् ।। ३१ ।। अथावदद्विजो मित्र-पुत्र ! त्वां ह्यस्तने दिने । नाद्राक्षमिति तज्जातं दिनं मे वत्सरोपमम् ।। ३२ ।। इत्युक्त्वा सोमजं प्रेम्णा, समालिङ्ग्य द्विजो जगौ । त्वन्निमित्तं मयाऽऽनीता, गृहाणेक्षुलता इमाः ।। ३३ ।। सोऽवादीदिक्षुसन्दोहो, मन्मातुर्दीयतामयम् । अहं तु देहचिन्तायै, बहिर्गच्छामि साम्प्रतम् ।। ३४ ।। मन्मातुश्चेति कथये-र्यद्गच्छन्नार्यरक्षितः । मामेव पूर्वमद्राक्षी - त्कलितं ललितेक्षुभिः ।। ३५ ।। तेनेत्युक्तस्तदम्बायै, तत्सर्वं स द्विजोऽवदत् । तच्छ्रुत्वा रुद्रसोमापि, निपुणेति व्यचिन्तयत् ।। ३६ ।। यत्सूनोः प्रस्थितस्याभू-निमित्तमिदमुत्तमम् । तदसौ नव पूर्वाणि, साधिकानि पठिष्यति ।। ३७ ।।
For Personal & Private Use Only
से सर
परिषहनाम द्वितीयमध्ययनम्
७१
www.jainelibrary.org