SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ७२ SSETTESTSSTT. తావా వా వా వా వా తా Jain Education International दध्यौ विशुद्धधीरार्यरक्षितोऽपि पथि व्रजन् । लप्स्येऽहं दृष्टिवादस्य, विभागान्नव साधिकान् ।। ३८ ।। अथेक्षुसदनं प्राप्तः, सोमसूरित्यचिन्तयत् । अज्ञातवन्दनविधि-र्मध्ये गच्छाम्यहं कथम् ? ।। ३९ ।। तदिहाहं प्रवेक्ष्यामि, श्रमणोपासकैः समम् । साधूनां वन्दनाचारं यथा तेभ्योऽवधारये ।। ४० ।। विमृश्येति क्षणं यावद् द्वार्यस्थादार्यरक्षितः । तत्रागाद् ढड्ढरश्राद्ध-स्तावद्वन्दनहेतवे ।। ४१ । । सोऽविशसतिं बाढ स्वरं नैषेधिकीं वदन् । गर्ज्जन्निवेर्यापथिकीं, प्रतिचक्राम च क्रमात् ।। ४२ ।। अभिवन्द्य ततः सूरीन्, मुनींश्च विधिपूर्वकम् । पुरो गुरोरुपाविक्षत् क्षितिं च प्रत्युपेक्ष्य सः ।। ४३ ।। अथार्यरक्षितस्तस्मा दवधार्याखिलं विधिम् । प्रविश्योपाश्रये सूरीन्, मुनींश्च विधिनाऽनमत् ।। ४४ ।। किन्त्वसौ ढडुरश्राद्ध-मनत्वोपाविशद्यतः । नव्यश्राद्धोऽयमिति तं गुरवो विविदुस्ततः ।। ४५ ।। पप्रच्छुश्च तमाचार्या, धर्माप्तिस्ते कुतोऽभवत् ? । सोप्यभ्यधान्मया धर्मः, श्राद्धादस्मादुपाददे ।। ४६ ।। तं वीक्ष्य मुनयोऽप्यु-गुरून् व्यज्ञपयन्निति । आर्यरक्षितभट्टोऽयं रुद्रसोमात्मजः प्रभो ! ।। ४७ ।। चतुर्दशानां सद्विद्या स्थानानामेष पारगः । प्रावेशि पत्तने राज्ञा, गजारूढो गतेऽहनि ।। ४८ ।। अत्रागमनमप्यस्य, दुर्घटं वेदवेदिनः । तदस्मिन् श्रावकाचारं प्रेक्ष्य चित्रीयते मनः ! ।। ४९ ।। अथार्यरक्षितः सर्वं, स्ववृत्तान्तमुदीर्य तम् । इति व्यजिज्ञपत्सूरीन्, पद्मकोशीकृताञ्जलिः ।। ५० ।। For Personal & Private Use Only SSSSSSSSSSSSSssssssssssssss===== || परिषहनाम द्वितीय ||६|| मध्ययनम् ७२ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy