________________
उत्तराध्ययनसूत्रम् ७२
SSETTESTSSTT.
తావా వా వా వా వా తా
Jain Education International
दध्यौ विशुद्धधीरार्यरक्षितोऽपि पथि व्रजन् । लप्स्येऽहं दृष्टिवादस्य, विभागान्नव साधिकान् ।। ३८ ।। अथेक्षुसदनं प्राप्तः, सोमसूरित्यचिन्तयत् । अज्ञातवन्दनविधि-र्मध्ये गच्छाम्यहं कथम् ? ।। ३९ ।। तदिहाहं प्रवेक्ष्यामि, श्रमणोपासकैः समम् । साधूनां वन्दनाचारं यथा तेभ्योऽवधारये ।। ४० ।। विमृश्येति क्षणं यावद् द्वार्यस्थादार्यरक्षितः । तत्रागाद् ढड्ढरश्राद्ध-स्तावद्वन्दनहेतवे ।। ४१ । । सोऽविशसतिं बाढ स्वरं नैषेधिकीं वदन् । गर्ज्जन्निवेर्यापथिकीं, प्रतिचक्राम च क्रमात् ।। ४२ ।। अभिवन्द्य ततः सूरीन्, मुनींश्च विधिपूर्वकम् । पुरो गुरोरुपाविक्षत् क्षितिं च प्रत्युपेक्ष्य सः ।। ४३ ।। अथार्यरक्षितस्तस्मा दवधार्याखिलं विधिम् । प्रविश्योपाश्रये सूरीन्, मुनींश्च विधिनाऽनमत् ।। ४४ ।। किन्त्वसौ ढडुरश्राद्ध-मनत्वोपाविशद्यतः । नव्यश्राद्धोऽयमिति तं गुरवो विविदुस्ततः ।। ४५ ।। पप्रच्छुश्च तमाचार्या, धर्माप्तिस्ते कुतोऽभवत् ? । सोप्यभ्यधान्मया धर्मः, श्राद्धादस्मादुपाददे ।। ४६ ।। तं वीक्ष्य मुनयोऽप्यु-गुरून् व्यज्ञपयन्निति । आर्यरक्षितभट्टोऽयं रुद्रसोमात्मजः प्रभो ! ।। ४७ ।। चतुर्दशानां सद्विद्या स्थानानामेष पारगः । प्रावेशि पत्तने राज्ञा, गजारूढो गतेऽहनि ।। ४८ ।। अत्रागमनमप्यस्य, दुर्घटं वेदवेदिनः । तदस्मिन् श्रावकाचारं प्रेक्ष्य चित्रीयते मनः ! ।। ४९ ।। अथार्यरक्षितः सर्वं, स्ववृत्तान्तमुदीर्य तम् । इति व्यजिज्ञपत्सूरीन्, पद्मकोशीकृताञ्जलिः ।। ५० ।।
For Personal & Private Use Only
SSSSSSSSSSSSSssssssssssssss=====
|| परिषहनाम
द्वितीय
||६|| मध्ययनम्
७२
www.jainelibrary.org