________________
IGll
ifell
उत्तराध्ययन
सूत्रम्
||Gl ||sil
llel llel
|| MI परिषहनाम || द्वितीय
मध्ययनम्
७०
||
Mel
ध्यात्वेति स द्रुतं दिव्य-वस्त्राभरणभूषितः । अन्तर्गहमगात्स्वीयां, सवित्री प्रणनाम च ।।१२।। स्वागतं तव हे पुत्रे-त्युदित्वा मौनमाश्रिता । उदासीनेव सा त्वस्थात्, प्रेमान्तर्बहु बिभ्रती ।।१३।। स्नेहोद्रेकं तदा मातुरपश्यन्नित्युवाच सः । चिरादेतं भक्तिमन्तं, मातर्मा भाषसे न किम् ? ।।१४।। अथेत्थं रुद्रसोमाख्य-त्किमेभिः स्वान्यनाशकैः । हिंसोपदेशकैः शास्त्र-रधीतैर्नरकप्रदैः ।।१५।। एतेषां च प्रभावेण, त्वां घोरे दुःखसागरे । पतिष्यन्तं प्रपश्यन्त्याः, स्यादानन्दः कथं ? मम ।।१६।। मद्वाचि प्रत्ययश्चेत्ते, भक्तिश्च मयि विद्यते । स्वर्गापवर्गदं वत्स !, दृष्टिवादं तदा पठ ।।१७।। अथार्यरक्षितो दध्या-वपि लोकप्रमोदिना । तेनाधीतेन किं ? येन, जननी मे न तुष्यति ।।१८।। ध्यात्वेत्यम्बां स पप्रच्छ, दृष्टिवादः क्व पठ्यते ? । साऽप्यवादीदृष्टिवादो-ऽधीयते साधुसन्निधौ ।।१९।। दर्शनानां विचारो यो, दृष्टिवादः स उच्यते । तत्रामाऽप्यऽस्य शास्त्रस्य, दृश्यते सुन्दरान्वयम् ।।२०।। इत्यार्यरक्षितो ध्यायन्, जगाद जननीमिति । अध्येष्येऽहं दृष्टिवादं, त्वदादेशवशंवदः ।। २१।। (युग्मम्) सङ्गस्यन्ते क्व पुनमें, दृष्टिवादस्य पाठकाः । श्रुत्वेति रुद्रसोमा तं, स्माह हर्षोल्लसत्तनुः ।।२२।। त्वया विनीतपुत्रेण, सुपुत्रजननीष्वहम् । नीता प्रथमतामेतं, मदादेशं चिकीर्षता ।। २३।। तद्गच्छ वत्स ! त्वरित-मिक्षुवाटमितो मम । सूरींस्तोसलिपुत्राख्यान, स्थितांस्तत्र समाश्रय ।। २४ ।।
Isil
Neil Mell
sil Nell Boll
sil Ioll
Isil
leil
||sil Jain Education interinull
For Personal & Private Use Only
litell Maiww.jainelibrary.org