________________
Jor
foll
foll
उत्तराध्ययन
सूत्रम् ११४१
कर्मप्रकृति
नाम त्रयस्त्रिंशमध्ययनम्
llel
सम्मत्तं चेव मिच्छत्तं, सम्मामिच्छत्तमेव य । एआओ तिण्णि पयडीओ, मोहणिज्जस्स दंसणे ।।९।।
व्याख्या - सम्यक्त्वं शुद्धदलिकरूपं यदुदयेपि तत्त्वरुचिः स्यात् १ । 'चेव' पूर्ती, मिथ्याभावो मिथ्यात्वमशुद्धदलिकरूपं यतोऽतत्त्वेषु कि तत्त्वबुद्धिर्जायते २ । सम्यग्मिथ्यात्वं शुद्धाशुद्धदलिकरूपं यतो जन्तोरुभयस्वभावत्वं स्यात् ३ । इह सम्यक्त्वाद्या जीवधर्मास्तद्धेतुत्वान ॥ दलिकानामपि तद्व्यपदेशः । एतास्तिस्रः प्रकृतयो मोहनीयस्य दर्शने दर्शनविषयस्य ।।९।।
चरित्तमोहणं कम्म, दुविहं तु विआहि । कसायवेअणिज्जं तु, नोकसायं तहेव य ।।१०।।
व्याख्या - चरित्रे मुह्यत्यनेनेति चरित्रमोहनं कर्म, येन जानन्नपि चारित्रफलादि न तत् प्रतिपद्यते, तत्तु द्विविधं व्याख्यातं । द्वैविध्यमेवाहकषायाः क्रोधाद्यास्तद्रूपेण वेद्यतेऽनुभूयते यत्तत्कषायवेदनीयं, चः समुञ्चये, नोकषायमिति प्रक्रमानोकषायवेदनीयं । तत्र नोकषायाः कषायसहचारिणो हास्यादयस्तद्रूपेण यद्वेद्यते । तथैव चेति समुञ्चये ।।१०।। अनयोर्भेदानाह -
सोलसविह भेएणं, कम्मं तु कसायजं । सत्तविह नवविहं वा, कम्मं नोकसायजं ।।११।।
व्याख्या – 'सोलसविहत्ति' षोडशविधं भेदेन कर्म तु पुनः कषायजं "ज बेअइ तं बंधइत्ति" वचनात् कषायवेदनीयमित्यर्थः, षोडशभेदत्वं 8 Is चास्य क्रोधादीनां चतुर्णामपि प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यान (प्रत्याख्यानावरण) सज्वलनभेदाञ्चतुर्विधत्वात् । 'सत्तविहत्ति' सप्तविधं
||all llall lialll
||Gl lloll
lie liall 16
११४१
in Economia
For Personal Private Use Only