SearchBrowseAboutContactDonate
Page Preview
Page 1258
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य सूत्रम् १२१६ llel ||GL संसार त्था य सिद्धा य, इइजीवा विआहिआ । रूविगो चेवऽरूवी य, अजीवा दुविहावि अ ।। २४६।। 16 जीवाजीवव्याख्या - संसारस्थाश्च सिद्धाश्च इत्यनेन पूर्वोक्तन्यायेन जीवा व्याख्याता:, रूपिणोऽरूपिणश्चेति अजीवा अपि द्विविधा व्याख्याता इति योग: विभक्तिनाम ।।२४६ ।। अथ कश्चिजीवाजीवविभक्तिश्रवणश्रद्धानमात्रादेव कृतार्थतां मन्येताऽतस्तदाशङ्कापनोदार्थमाह - षटत्रिंश मध्ययनम् इइ जीवमजीवे अ, सुचा सद्दहिऊण य । सव्वनयाण अणुमए, रमिज्जा संजमे मुणी ।।२४७।। व्याख्या - इति जीवानजीवांश्च श्रुत्वा श्रद्धाय च सर्वे च ते नयाश्च सर्वनया ज्ञानक्रियानयान्तर्गता नैगमादयस्तेषामनुमतेऽभिप्रेते रमेत संयमे । is मुनिरिति सूत्रार्थः ।। २४७ ।। संयमे रतिं कृत्वा यत्कार्य तदाह - तओ बहूणि वासाणि, सामण्णमणुपालिआ । इमेण कम्मजोगेणं, अप्पाणं संलिहे मुणी ।। २४८।। ||slil व्याख्या - अत्र 'कम्मजोगेणंति' क्रमेण योगस्तपोऽनुष्ठानरूपो व्यापारः क्रमयोगस्तेन 'संलिहेत्ति' संलिखेत् द्रव्यतो भावतश्च कृशीकुर्यात् lei ।।२४८।। क्रमयोगमेवाह - si isi बारसेव उ वासाइं, संलेहुक्कोसिआ भवे । संवच्छरं मज्झिमिआ, छम्मासे अ जहण्णिआ ।।२४९।। व्याख्या - द्वादशैव तुः पूर्ती वर्षाणि संलेखना द्रव्यतो वपुषो भावतः कषायाणां कृशतापादनमुत्कृष्टा भवति, संवत्सरं मध्यमा, षण्मासांचा 6. जघन्यका ।। २४९।। उत्कृष्टायाः क्रमयोगमाह - १२१६ sil tell le Is Si lisil Jell Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy