________________
उत्तराध्ययन
सूत्रम् ५४८
थलेसु बीआई वपंति कासगा, तहेव निन्नेसु अ आससाए ।
का हरिकेशीयनाम
द्वादशएआइ सद्धाइ दलाहि मज्झं, आराहए पुण्णमिणं खु खित्तं ।।१२।।
lloll मध्ययनम् व्याख्या - स्थलेषूनभागेषु बीजानि मुद्गादीनि वपन्ति 'कासगत्ति' कर्षकाः कृषीवला:, तथैव स्थलवदेव निम्नेषु च नीचभूभागेषु l 'आससाएत्ति' आसंशया यदि भूयसी वृष्टिस्तदा स्थलेषु फलप्राप्तिरथ स्तोका तदा निम्नेषु इत्येवंरूपया वाञ्छया एतया कर्षकाशंसाकल्पया Mal ॥ श्रद्धया 'दलाहित्ति' ददध्वं मह्यं, अयं भावः - यद्यपि यूयं निम्नक्षेत्रतुल्यमात्मानं मन्यध्वे, माञ्च स्थलतुल्यं, तथापि मह्यमपि दातुमुचितं, न चैवं l Me दत्तेपि न फलावाप्तिरिति ध्येयमित्याह - 'आराहए पुण्णमिणं खुत्ति' खुशब्दस्य एवकारार्थस्य भिन्नक्रमत्वादाराधयेदेव साधयेदेव, Hel IMIM नात्रान्यथाभावः, पुण्यं शुभमिदं दृश्यमानं क्षेत्रं दानस्थानं, पुण्यसस्यप्ररोहहेतुतया आत्मानमेव एवं स्माहेति सूत्रार्थः ।। १२ ।। इति यक्षेणोक्ते । ते स्माहुः -
खेत्ताणि अम्हं विइआणि लोए, जहिं पकिण्णा विरुहंति पुण्णा ।
जे माहणा जाइविज्जोववेआ, ताई तु खित्ताई सुपेसलाई ।।१३।। ||
व्याख्या - क्षेत्राणि अस्माकं विदितानि ज्ञातानि, सन्तीति शेषः, लोके जगति 'जहिति' वचनव्यत्ययाद्येषु क्षेत्रेषु प्रकीर्णानि दत्तानि, 6 अशनादीनीति शेषः, विरोहन्ति जन्मान्तरे प्रादुर्भवन्ति पूर्णानि समस्तानि, न चाहमपि तन्मध्यवत्यैवेति त्वया ध्येयं, यतो ये ब्राह्मणाः, in
५४८
lol
Ifoll ||ell lial
lfell
lish
I
IST
llell Jan Education interfational
For Personal & Private Use Only