________________
||Gll
उत्तराध्ययन-
सूत्रम्
6
6 ||
५७४
||
Wel Hsi
| चित्रसम्भूतीय
नाम III त्रयोदश
मध्ययनम् ||61 ||
New
wal
Ish
Gll
ius
दध्यौ चैवं यस्या, वेणिस्पर्शोपि सृजति सुखमतुलम् । तस्या नलिनास्यायाः, कायस्पर्शस्य का वार्ता ? ।।७१।। अन्तःपुरमन्तःपुरयुक्ते, राजनि गतेथ तो नत्वा । सम्भूतमुनिर्विदधे, निदानमिति कामरागान्धः ।। ७२।। अतिदुष्करस्य यदि मे, तपसः स्यात्फलममुष्य किमपि तदा । स्त्रीरत्नस्य स्वामी, भूयासं भाविनि भवेऽहम् ।।७३।। तञ्च श्रुत्वा चित्रो, दध्यौ मोहस्य दुर्जयत्वमहो ! । विदितागमोपि निपतति, यदयं संसारवारिनिधौ ।।७४।। तद्बोधयाम्यमुमिति, प्रोचे चित्रः करोषि किं ? भ्रातः ! । तपसोमुष्मात्किमिदं, कामयसे तृणमिव द्युमणे: ? ।। ७५ ।। क्षणिकाक्षणिकान् काङ्क्षति, भोगानपहाय निर्वृतिसुखं यः । स हि काचसकलमुररी-करोति सुररत्नमपहाय ! ।। ७६।। तदुःखनिदानमिदं, मुञ्च निदानं विमुह्यसि कृतिन् ! किम् ? । इत्युक्तोपि स मुमुचे, न निदानं धिग् विषयतृष्णाम् ।। ७७।। तावथ पूर्णायुष्को, सौधर्म निर्जरावजायेताम् । चित्रस्ततश्च्युतोभू-दिभ्यसुतः पुरिमतालपुरे ।। ७८।। सम्भूतोपि च्युत्दा, काम्पील्यपुरे महर्द्धिभररुचिरे । चुलनीकुक्षिप्रभवो, ब्रह्मनृपस्याभवत्तनयः ।। ७९।। तस्य चतुर्दशसुस्वप्न-सूचितागामिसम्पदो मुदितः । विदधे सोत्सवमभिधां, ब्रह्मनृपो ब्रह्मदत्त इति ।।८।। ववृधे सोथ कुमारः, सितपक्षशशीव शुभकलाशाली । जगदानन्दं जनयन्, वचोमृतेनातिमधुरेण ।। ८१।। अभवन् वयस्य भूपा-श्चत्वारो ब्रह्मणोथ तेष्वाद्यः । कटकः काशीशोऽन्यः, कणेरुदत्तो गजपुरेशः ।। ८२।। दीर्घश्च कोशलेश-श्चम्पानाथश्च पुष्पचूलनृपः । सामान्यमिव व्यक्तिषु, तेषु स्नेहोभवद्यापी ।। ८३।।
Wal
16ll ||Gll
all
Isil
Hell
16ll
Joll
||sil ||७|| Isl
Isil Jell Jell Jell
५७४
19
Jain Education Indellen
For Personal & Private Use Only
www.jainelibrary.org