SearchBrowseAboutContactDonate
Page Preview
Page 1213
Loading...
Download File
Download File
Page Text
________________ 151 161 ||Gl उत्तराध्ययन सूत्रम् १९७१ निम्ममे निरहंकारे, वीअरागे अणासवे । संपत्ते केवलं नाणं, सासयं परिनिब्बुडेत्ति बेमि ।।२१।। is अनगारमार्गव्याख्या - निर्ममो निरहङ्कारः कुतोऽयमीदृग् यतो वीतराग उपलक्षणत्वाद्वीतद्वेषश्च, तथा अनाश्रवः काश्रवरहितः, सम्प्राप्तः केवलं जागतिनाम MSl ज्ञानं शाश्वतं कदापि विच्छेदाभावात्, परिनिर्वृतोऽस्वास्थ्यहेतुकर्माभावात् सर्वथा स्वस्थीभूत इत्येकविंशतिसूत्रार्थः ।। २१।। इति ब्रवीमीति मध्ययनम् & प्राग्वत् - इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां ish श्रीउत्तराध्ययनसूत्रवृत्तौ पञ्चत्रिंशमध्ययनं सम्पूर्णम् ।। ३५।। ।। इत इति पञ्चत्रिंशमध्ययनंसम्पूर्णम् ।। ine ||Gll ller lisil nol Ill New Isl 16 || isi || || MST |sil Wesh || || || l Mslil all IISM || ११७१ lel lel lol Jain Education International For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy