SearchBrowseAboutContactDonate
Page Preview
Page 1212
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १९७० IBN Mell llell ||Gll lloll अञ्चणं रयणं चेव, वंदणं पूअणं तहा । इड्डीसक्कारसम्माणं, मणसावि न पत्थए ।।१८।। ial अनगारमार्ग in गतिनाम व्याख्या - अर्झनां पुष्पादिभिः पूजा, रचनां निषद्यादिविषयां स्वस्तिकादिरूपां वा, च: समुचये एवोऽवधारणे नेत्यनेन योज्यः, वन्दनं । पञ्चत्रिंशमा प्रतीतं, पूजनं वस्त्रादिभिः प्रतिलाभनं, तथेति समुञ्चये, ऋद्धिश्च श्रावकोपकरणादिसम्पत्सत्कारश्चार्घदानादिः, सम्मानं चाभ्युत्थानादि | मध्ययनम् ऋद्धिसत्कारसम्मानं मनसाप्यास्तां वाचा नैव प्रार्थयेत् ।।१८।। किं पुनः कुर्यादित्याह - सुक्कं झाणं झिआएज्जा, अनिआणे अकिंचणे । वोसट्ठकाए विहरेज्जा, जाव कालस्स पज्जओ ।।१९।। व्याख्या – 'सुक्कं झाणंति' सोपस्कारत्वात् सूत्रस्य शुक्लं ध्यानं यथा भवति तथा ध्यायेत्, अनिदानोऽकिञ्चन: व्युत्सृष्टकायो निष्प्रतिकर्मशरीरो का विहरेदप्रतिबद्धविहारितयेति भावः । कियन्तं कालमित्याह-यावत् कालस्य मृत्योः पर्याय: प्रस्तावो यावज्जीवमित्यर्थः ।।१९।। प्रान्तकाले चायं । in यत्कृत्वा यत्फलं प्राप्नोति तदाह - निजूहिऊण आहारं, कालधम्मे उवट्ठिए । जहिऊण माणुसं बोंदि, पभु दुक्खे विमुञ्चइ ।।२०।। व्याख्या – 'निजूहिऊणत्ति' परित्यज्य आहारं संलेखनादिक्रमेण कालधर्मे आयुःक्षयरूपे उपस्थिते, तथा त्यक्त्वा मानुषीं बोन्दिं तनुं | el प्रभुर्यान्तरायापगमाद्विशिष्टसामर्थ्यवान् 'दुःखेत्ति' दुःखैः शारीरमानसैविमुच्यते ।।२०।। कीदृशः सन् दुःखैविमुच्यते इत्याह - १९७० Isill III Nar || fell Man Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy