________________
उत्तराध्ययन
सूत्रम् ६७५
।। अथ संयतीनाम अष्टादशमध्ययनम् ।।
is संयतीयनाम
अष्टादश। अर्हम् ।। उक्तं सप्तदशमध्ययनमथाष्टादशं संयतीयाख्यमारभ्यते, अस्य चायं सम्बन्धः, इहानन्तराध्ययने पापस्थानवर्जनमुक्तं, तञ्च
मध्ययनम् i भोगद्धित्यागेन सञ्जयनृपवद्विधेयमिति सम्बन्धस्यास्येदमादिसूत्रम् -
कंपिल्ले नयरे राया, उदिण्णबलवाहणे । नामेणं संजए नाम, मिगव्वं उवनिग्गए ।।१।। ||
व्याख्या - काम्पील्ये काम्पील्यनाम्नि नगरे राजा उदीर्णमुदयप्राप्तं बलं चतुरङ्गं वाहनं च शिबिकादिरूपं यस्य स तथा, स च नाम्ना सञ्जयो MS 'नामेति' प्राकाश्ये, ततः सञ्जय इति प्रसिद्धो मृगव्यां मृगयां प्रतीति शेषः, उपनिर्गतो निर्यात: पुरादिति गम्यते, इति सूत्रार्थः ।।१।। स च कथं का निर्गत: ? किञ्यकारेत्याह -
हयाणीए गयाणीए, रहाणीए तहेव य । पायत्ताणीए महया, सव्वओ परिवारिए ।।२।। in व्याख्या - सर्वत्र सुब्व्यत्ययात् हयानीकेन गजानीकेन रथानीकेन तथैव च पदातीनां समूहः पादातं तदनीकेन च महता सर्वतः Gli si
sil ॥ परिवारितः ।।२।।
Jell
lell
lisil Isil iel
||ll
For Personal
use only