________________
उत्तराध्ययनसूत्रम् २६०
STDOSTITSS55555555552
Jain Education International
मौर्यवंश्यो नृपस्तत्र, बलभद्राभिधोऽभवत् । आगतान् स्वपुरेऽ श्रोषी व्यक्तः सोऽव्यक्तनिह्नवान् ।। ३० ।। सुश्रावकः स राजा तान् प्रतिबोधयितुं निजैः । भटेरानाययद्वद्धां चेत्याद्गुणशिल्प्रह्वयात् ।। ३१ । । कटमर्देन सर्वान-प्यमून्मर्दयतेति च । सेवकानादिशद्भूमान्, दर्शयन् कृत्रिमां रुषम् ।। ३२ ।। कटमर्दे हि मर्द्यन्ते, कटाध: स्था जना द्विपैः । इति द्विपान् कटांश्चैवा-निन्यिरे राजपूरुषाः ।। ३३ ।। तान्वीक्ष्य मुनयो भीता, इति भूपतिमूचिरे । श्राद्धोऽपि त्वं कथं साधू नस्मान् हंसि महीपते ! ।। ३४ ।। तस्करा हेरिका वेति, को वो वेत्तीति भूभुजा । प्रोक्ते ते प्रोचिरे राज- नूनं साधूनवेहि नः ।। ३५ ।। भूपोऽवादीद्वस्तु सर्व-मप्यव्यक्तं भवन्मते । तन्नः साधूनवेहीति, युष्माभिः कथ्यते कथम् ? ।। ३६ ।। युष्मन्मते चाहमपि श्राद्धोऽन्यो वाऽस्मि तत्कथम् । यूयं मां श्रावकं ब्रूत, स्वयमव्यक्तवादिनः ? ।। ३७ ।। अथ चेत्प्रतिपद्येत, व्यवहारनयस्तदा । निर्ग्रन्थश्रमणान् युष्मान्, श्रद्दधाम्यहमुत्तमान् ।। ३८ ।। ततस्ते लज्जिता बाढं, सम्बुद्धा भूभुजो गिरा । श्रमणाः स्मो वयमिति, निश्शङ्कं प्रतिपेदिरे ।। ३९ ।। ऊचुचैवं चिरभ्रान्ताः साधु राजंस्त्वया वयम् । सन्मार्ग प्रापिता मार्ग दर्शिनेव विलोचनाः ।। ४० ।। ततोऽवादीनृपो युष्मान् प्रतिबोधयितुं मया । अयुक्तं विदधे यत्तन्मर्षणीयं महर्षिभिः ।। ४९ ।। इत्युदीर्य बहुमानपूर्वकं, तेन भूपतिवरेण वन्दिताः । साधवः पुनरवाप्तबोधयः, पूर्ववज्जगति ते विजहिरे ।। ४२ ।। इति तृतीयनिह्नवकथा || ३ ||
For Personal & Private Use Only
LODDDDDDD
॥६॥ चतुरङ्गीयनाम तृतीयमध्ययनम्
कुछ बहर
२६०
www.jainelibrary.org