________________
उत्तराध्ययन
सूत्रम् १०७०
llol
llsil
& विद्युगिरिभित्तिपतनाद्यभिघातरूपे सद्योघातिरोगादिरूपे वा संलेखनामकृत्वैव भक्तपरिज्ञादि क्रियते तदपरिकर्मेति । तथा निर्हरणं निर्हारो 16 तयोमार्ग15 गिरिकन्दरादौ गमनेन ग्रामादेर्बहिर्गमनं तद्विद्यते यत्र तत्रिर्हारि, यत् पुनरुत्थातुकामे वज्रिकादौ क्रियते तदनिर्हारि, तत्र वापि गमनाभावात् । । गतिनाम 6 एतच भेदद्वयमपि पादपोपगमनविषयं तत्प्रस्ताव एवागमेऽस्याभिधानात् । यदुक्तं -
त्रिंशत्तम
मध्ययनम् 6
“पाओवगमणं दुविहं, नीहारिं चैव तह अनीहारिं । बहिआ गामाईणं, गिरिकंदरमाइ नीहारिं ।।१।।
वइआसु जं अंतो, उट्ठाउमणाण ठाइ अणिहारिं । तम्हा पाओवगमणं, जं उवमा पायवेणेत्थ ।। २।।" आहारच्छेदोऽशनादित्यागो ॥ In द्वयोरपि सविचाराविचारयोः सपरिकर्मापरिकर्मणोनिर्हार्यनिर्हारिणोश्च सम इति शेष इति सूत्रपञ्चकार्थः ।।१३।। उक्तमनशनं ॥ 6 ऊनोदरतामाह -
ओमोअरणं पंचहा, समासेण विआहि । दब्बओ खित्तकालेणं, भावेणं पनवेहि अ ।।१४।। व्याख्या - अवमं न्यूनमुदरं यस्यासाववमोदरस्तस्य भावोऽवमौदर्यं न्यूनोदरता पञ्चधा समासेन व्याख्यातं, द्रव्यतो द्रव्याद्धेतौ पञ्चमी, क्षेत्रं ।
||all 6 च कालश्च क्षेत्रकालं तेन, भावेन पर्यायैश्चोपाधिभूतैः ।।१४।। तत्र द्रव्यत आह -
जो जस्स उ आहारो, तत्तो ओमं तु जो करे । जहण्णेणेगसित्थाइ, एवं दवेण ऊ भवे ।।१५।। व्याख्या- यो यस्य तुः पूर्ती आहारो द्वात्रिंशत्कवलादिमानः, ततः स्वाहारादवममूनं तुः पूर्ती यः कुर्यात् भुञ्जानः इति शेषः, अयं भावः-पुरुषस्य का
१०७०
l/6ll
foll Ifoll ||sil liall
||all
Isl
||
For Personal Private Use Only
www.jainelibrary.org