SearchBrowseAboutContactDonate
Page Preview
Page 1112
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १०७० llol llsil & विद्युगिरिभित्तिपतनाद्यभिघातरूपे सद्योघातिरोगादिरूपे वा संलेखनामकृत्वैव भक्तपरिज्ञादि क्रियते तदपरिकर्मेति । तथा निर्हरणं निर्हारो 16 तयोमार्ग15 गिरिकन्दरादौ गमनेन ग्रामादेर्बहिर्गमनं तद्विद्यते यत्र तत्रिर्हारि, यत् पुनरुत्थातुकामे वज्रिकादौ क्रियते तदनिर्हारि, तत्र वापि गमनाभावात् । । गतिनाम 6 एतच भेदद्वयमपि पादपोपगमनविषयं तत्प्रस्ताव एवागमेऽस्याभिधानात् । यदुक्तं - त्रिंशत्तम मध्ययनम् 6 “पाओवगमणं दुविहं, नीहारिं चैव तह अनीहारिं । बहिआ गामाईणं, गिरिकंदरमाइ नीहारिं ।।१।। वइआसु जं अंतो, उट्ठाउमणाण ठाइ अणिहारिं । तम्हा पाओवगमणं, जं उवमा पायवेणेत्थ ।। २।।" आहारच्छेदोऽशनादित्यागो ॥ In द्वयोरपि सविचाराविचारयोः सपरिकर्मापरिकर्मणोनिर्हार्यनिर्हारिणोश्च सम इति शेष इति सूत्रपञ्चकार्थः ।।१३।। उक्तमनशनं ॥ 6 ऊनोदरतामाह - ओमोअरणं पंचहा, समासेण विआहि । दब्बओ खित्तकालेणं, भावेणं पनवेहि अ ।।१४।। व्याख्या - अवमं न्यूनमुदरं यस्यासाववमोदरस्तस्य भावोऽवमौदर्यं न्यूनोदरता पञ्चधा समासेन व्याख्यातं, द्रव्यतो द्रव्याद्धेतौ पञ्चमी, क्षेत्रं । ||all 6 च कालश्च क्षेत्रकालं तेन, भावेन पर्यायैश्चोपाधिभूतैः ।।१४।। तत्र द्रव्यत आह - जो जस्स उ आहारो, तत्तो ओमं तु जो करे । जहण्णेणेगसित्थाइ, एवं दवेण ऊ भवे ।।१५।। व्याख्या- यो यस्य तुः पूर्ती आहारो द्वात्रिंशत्कवलादिमानः, ततः स्वाहारादवममूनं तुः पूर्ती यः कुर्यात् भुञ्जानः इति शेषः, अयं भावः-पुरुषस्य का १०७० l/6ll foll Ifoll ||sil liall ||all Isl || For Personal Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy