SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् २६६ llell ller ill चतुरङ्गीयनाम lell ||७|| तृतीयमध्ययनम् tell llel "चतुश्चत्वारिंशदाढ्य-वर्षाणां पञ्चभिः शतैः । श्रीवीरमुक्तेर्जातस्य, षष्ठस्याथोच्यते कथा ।।१।। "तद्यथा" - श्रीअन्तरञ्जिकापुस्, बलश्रीरभवन्नृपः । तिरस्कारी रिपुबल-श्रियां स्वीयबलश्रिया ।।२।। तस्यां नगर्यामन्येद्यु-श्चैत्ये भूतगुहाभिधे । सगच्छाः समवासार्षुः, श्रीगुप्ताह्वयसूरयः ।।३।। इतश्चैको भूरिविद्या-बलाढ्यो गर्वपर्वतः । परिव्राडाययौ तस्यां, पुर्यामखिलशास्त्रवित् ।।४।। लोहपट्टाबद्धतुन्दो, जम्बूशाखां दधत् करे । पुरे तत्राभ्रमल्लोकैः, पृष्टश्चैवमुवाच सः ।।५।। इदं तुन्दं महाविद्या-सम्भारेणातिभूयसा । स्फुटतीति मया लोह-पट्टकेन निबध्यते ! ।।६।। जम्बूद्वीपे च मे कोपि, प्रतिवादी न विद्यते । इति सूचयितुं जम्बू-शाखासौ ध्रियते मया ! ।।७।। ततो लोका: 'पोट्टसाल', इति नाम्ना तमूचिरे । सोऽपि राजसभां गत्वा, बलश्रीनृपमित्यवक् ।।८।। तव पुर्यां भवेत्कोऽपि, यदि वादी तदा मया । वादं कारय नो चेन्मे, जयढक्कां समर्पय ! ।।९।। तादृशो वादिनोऽन्यस्या-ऽभावामिविभुस्ततः । विमनस्कोऽप्यदात्तस्मै, पटहं जयसूचकम् ।।१०।। परप्रवादाः सर्वेऽपि, शून्या इतकि सोऽप्यथ । उद्घोषयितुमारेभे, डिण्डिमाघातपूर्वकम् ।।११।। इतश्च तेषां श्रीगुप्त-सूरीणां भगिनीसुतः । शिष्यश्च रोहगुप्ताख्या-स्तत्रागच्छन् पुरान्तरात् ।।१२।। परिव्राटकारितां श्रुत्वोद्धोषणां तामदोवदत् । करिष्ये वादममुना, तन्मा वादय तानकम् ! ।।१३।। Holl ||६|| Wall lall Noil |lll IIAOM leel llol lell ||sil 116 sil lel Joil Ill bll २६६ Islil || 115 ||ral llellaw.jainelibrary.org lain daction into For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy