________________
llel
उत्तराध्ययन
सूत्रम् २६७
ill चतुरङ्गीयनाम
तृतीयमध्ययनम्
||
16 IIGI tell isl isi
Heal
||७||
उद्घोषणां निषिध्येति, गत्वा च गुरुसन्निधौ । परिव्राट् पटहापोह-वार्ता तेषां जगाद सः ।।१४।। ततस्तं प्रोग्राचार्या, वत्स ! दुष्ठु कृतं त्वया । स हि त्रिदण्डिको भूरि-विद्याढ्यो विद्यते यतः ।। १५ ।। स च वादे पराभूतो, विद्याभिः प्रतिवादिनः । करोत्युपद्रवं नाना-विधाभिर्दाम्भिकाग्रणीः ।।१६।। वृश्चिकान्पन्नगानाखू-न्मृगशूकरवायसान् । शकुन्तिकाश्च कुरुते, स हि विद्याभिरुद्धटान् ।।१७।। ततोऽवादीद्रोहगुप्तः, कृतं चिन्तनयाऽनया । न हि वादं प्रतिज्ञाया-ऽन्तर्धातुं शक्यतेऽधुना ।।१८।। मया हि शासनं जैन-मपि मा धर्षयत्वयम् । इति वादोऽङ्गीकृतस्त-द्यद्भाव्यं तद्भवत्विह ! ।।१९।। ततस्तं वादकरणैकाग्रं निर्णीय सूरयः । परिव्राड्जित्वरी: पाठ-सिद्धा विद्या इमा ददुः ।।२०।। केकिनो नकुला ओतु-व्याघ्रसिंहाश्च कौशिकाः । श्येनाश्च याभिर्जायन्ते, तद्विद्याबाधका: क्रमात् ।। २१।। अथ चेदपरं किञ्चि-दुपद्रवकरं भवेत् । रजोहरणमेतत्त्वं, भ्रमयः परितस्तदा ।। २२।। अनेनैव निहन्याश्च, तदुपद्रवकारकम् । अस्यानुभावाच्छक्रस्या-ऽप्यजय्यस्त्वं भविष्यसि ! ।।२३।। इत्युक्त्वा मन्त्रयित्वा च, ते रजोहरणं वरम् । ददुस्तस्मै तदादाय, सोप्यगाद्भूपपर्षदि ।। २४ ।। किं वेत्ति दुर्विदग्धोऽसौ, परिव्राजकदर्दुरः । पूर्वपक्षस्तदस्यैव, भवत्विति जगाद च ।। २५ ।। एते हि जैना दक्षाः स्यु-र्वादादौ युक्तिपाटवात् । तदेषामेव सिद्धान्तं, गृह्णामीति विचिन्तयन् ।। २६ ।।
llsil
Ish
lein
lroll
leel
foll
२६७
lifoll Joll
INSI
For Personal
Use Only
www.jainelbary.org