SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ॥ उत्तराध्ययन सूत्रम् २९० lifsil sil Mail ISi तृतीय || || तथा 'अप्पि अत्ति' अर्पिता इवार्पिता ढौकिताः प्रक्रमात्प्राकृतसुकृतेन, केषामित्याह-देवकामानां दिव्याङ्गनास्पर्शादीनां, कामेन इच्छया चतुरङ्गीयनाम in रूपविकरणं येषां ते कामरूपविकरणा यथेष्टरूपादिकरणशक्तियुक्ता इत्यर्थः । ऊर्ध्वमुपरिकल्पेषु सौधर्मादिषु, उपलक्षणत्वात् मध्ययनम् ग्रैवेयकानुत्तरेषु च, तिष्ठन्ति आयु:स्थितिमनुभवन्ति, पूर्वाणि सप्ततिकोटिलक्षषट्पञ्चाशत्कोटिसहस्रवर्षपरिमितानि, वर्षशतानि प्रतीतानि, 8 बहून्यसङ्ख्येयानि, जघन्यतोऽपि तत्र पल्योपमस्थितित्वात्, पल्योपमे च तेषामसङ्ख्येयानामेव भावात्, पूर्ववर्षशतग्रहणं त्विह ॥ MS पूर्ववर्षशतायुषामेव चरणयोग्यतया विशेषाद्देशनायोग्यत्वमिति सूचनार्थमिति सूत्रद्वयार्थः ।।१४।। १५ ।। ___ अथ तेषामेतावदेव फलमुतान्यदपीत्याह - || तत्थ ट्ठिा जहाठाणं, जक्खा आउक्खए चुआ । उवेन्ति माणुसं जोणिं, से दसंगेभिजायइ ।।१६।। sal ___ व्याख्या - तत्र तेषु देवलोकेषु सौधर्मादिषु स्थित्वा यथास्थानं यद्यस्य स्वानुष्ठानानुरूपमिन्द्रादिपदं तस्मिन् यक्षा आयुःक्षये ॥ 8 स्वस्वजीवितावसाने च्युता भ्रष्टा उपयान्ति गच्छन्ति मानुषीं योनि, तत्र च 'सइति' सावशेषशुभकर्मा जन्तुर्दश अङ्गानि भोगोपकरणानि । यस्यासौ दशाङ्गोऽभिजायते, एकवचननिर्देशस्त्विह विसदृशशीलतया कश्चिद्दशाङ्गः कश्चिन्नवाङ्गादिरपि जायते इति वैचित्र्य सूचनार्थ इति । ॥ सूत्रार्थः ।।१६।। अथ दशाङ्गान्येवाह - २९० lesall Isll 1lroll lll Mol || Insil Woil all |lalll liall ||ll || Isl For Person Pause Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy