________________
॥
उत्तराध्ययन
सूत्रम् २९०
lifsil
sil Mail
ISi
तृतीय
||
|| तथा 'अप्पि अत्ति' अर्पिता इवार्पिता ढौकिताः प्रक्रमात्प्राकृतसुकृतेन, केषामित्याह-देवकामानां दिव्याङ्गनास्पर्शादीनां, कामेन इच्छया चतुरङ्गीयनाम in रूपविकरणं येषां ते कामरूपविकरणा यथेष्टरूपादिकरणशक्तियुक्ता इत्यर्थः । ऊर्ध्वमुपरिकल्पेषु सौधर्मादिषु, उपलक्षणत्वात्
मध्ययनम् ग्रैवेयकानुत्तरेषु च, तिष्ठन्ति आयु:स्थितिमनुभवन्ति, पूर्वाणि सप्ततिकोटिलक्षषट्पञ्चाशत्कोटिसहस्रवर्षपरिमितानि, वर्षशतानि प्रतीतानि, 8 बहून्यसङ्ख्येयानि, जघन्यतोऽपि तत्र पल्योपमस्थितित्वात्, पल्योपमे च तेषामसङ्ख्येयानामेव भावात्, पूर्ववर्षशतग्रहणं त्विह ॥ MS पूर्ववर्षशतायुषामेव चरणयोग्यतया विशेषाद्देशनायोग्यत्वमिति सूचनार्थमिति सूत्रद्वयार्थः ।।१४।। १५ ।।
___ अथ तेषामेतावदेव फलमुतान्यदपीत्याह - ||
तत्थ ट्ठिा जहाठाणं, जक्खा आउक्खए चुआ । उवेन्ति माणुसं जोणिं, से दसंगेभिजायइ ।।१६।। sal
___ व्याख्या - तत्र तेषु देवलोकेषु सौधर्मादिषु स्थित्वा यथास्थानं यद्यस्य स्वानुष्ठानानुरूपमिन्द्रादिपदं तस्मिन् यक्षा आयुःक्षये ॥ 8 स्वस्वजीवितावसाने च्युता भ्रष्टा उपयान्ति गच्छन्ति मानुषीं योनि, तत्र च 'सइति' सावशेषशुभकर्मा जन्तुर्दश अङ्गानि भोगोपकरणानि ।
यस्यासौ दशाङ्गोऽभिजायते, एकवचननिर्देशस्त्विह विसदृशशीलतया कश्चिद्दशाङ्गः कश्चिन्नवाङ्गादिरपि जायते इति वैचित्र्य सूचनार्थ इति । ॥ सूत्रार्थः ।।१६।। अथ दशाङ्गान्येवाह -
२९०
lesall Isll 1lroll lll
Mol
|| Insil
Woil
all |lalll liall
||ll ||
Isl
For Person Pause Only