________________
उत्तराध्ययन
सूत्रम
व
तृतीय
२९१
Isll Isl
खित्तं वत्थु हिरण्णं च, पसवो दास पोरुसं । चत्तारि कामखंधाणि, तत्थ से उववजई ।।१७।।
लि चतुरङ्गीयनाम व्याख्या - क्षेत्रं ग्रामारामादि, सेतुकेतूभयात्मकं वा, वास्तु खातोच्छ्रितोभयात्मकं, हिरण्यं सुवर्ण, उपलक्षणत्वात् रूप्यादि च, पशवो मध्ययनम् ॥ गोमहिष्यादयाः, दासाश्च प्रेष्यरूपाः, 'पोरुसंति' प्राकृतत्वात् पौरुषेयं च पदातिसमूहो दासपौरुषेयमिति, चत्वारश्चतुःसङ्ख्या, अत्र हि क्षेत्रं l MS वास्तु चेत्येकः, हिरण्यमिति द्वितीयः, पशव इति तृतीयः, दासपौरुषेयमिति चतुर्थः, एते कामा मनोज्ञाः शब्दादयः तद्धेतवः 6. स्कन्धास्तत्तत्पुद्गलसमूहाः कामस्कन्धा यत्र भवन्तीति गम्यते, प्राकृतत्वाञ्च नपुंसकनिर्देशः, तत्र तेषु कुलेषु स उपपद्यते ।। १७।।
अनेन चैकमङ्गमुक्तमथ शेषाणि नवाङ्गान्याह - मित्तवं नाइवं होइ, उच्चागोए अवण्णवं । अप्यायंके महापण्णे, अभिजाए जसो बले ।।१८।।
व्याख्या - मित्रवान्वयस्यवान् भवतीति योगः १ । ज्ञातिमान् स्वजनवान् भवति २ । उचैर्गोत्र उत्तमकुलः ३ । चः समुञ्चये, वर्णवान् l ॥ प्रशस्तशरीरच्छवि: ४ । अल्पातङ्क आतङ्कविरहितो नीरोग इत्यर्थः ५ । महाप्राज्ञः पण्डित: ६ । अभिजातो विनीतः, स हि सर्वजनाभिगम्यो l
(१) तत्र सेतुक्षेत्रं यदरघट्टादिजलेन सिश्यते ।।१।। केतुक्षेत्रमाकाशोदकनिष्पाद्यसस्यम् ।।२।। उभयक्षेत्रं तु उभयजलनिष्पाद्यसस्यमिति ।।३।। (२) तत्र खातं भूमिगृहादि ।।१।। उच्छ्रितं all
प्रासादादि ।।२।। तदुभयं भूमिगृहोपरिस्थप्रासादम् ।।३।।
२९१
ol
le Isil Isl Pel
For Personal Prese Only