SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ || (Ill all उत्तराध्ययन सूत्रम् २९२ lell Halll ||OM el 11 Ileall IMGll || llol ॥ भवति, दुविनीतस्तु शेषगुणयुक्तोपि न तथेति ७ । अत एव च 'जसोत्ति' यशस्वी शुभख्यातिमान् ८ । 'बलेत्ति' बली कार्यकरणम्प्रति चतुरङ्गीयनाम तृतीयil सामर्थ्यवान् ९ । उभयत्र सूत्रत्वान्मत्वर्थीयलोप इति सूत्रद्वयार्थः ।।१८।। मध्ययनम् ननु यथोक्तगुणयुक्तं मानुष्यमेव तत्फलमुतान्यदपीत्याह - भोञ्चा माणुस्सए भोए, अप्पडिरूवे अहाउअं । पुव्वं विसुद्धसद्धम्मे, केवलं बोहि बुझिआ ।। १९ ।। व्याख्या - भुक्त्वा मानुष्यकान् मनुष्यसम्बन्धिनो भोगान् मनोज्ञशब्दादीन्, अप्रतिरूपान् अनन्यतुल्यान्, यथायुरायुषोऽनतिक्रमेण, पूर्व पूर्वजन्मनि विशुद्धो निदानादिरहितः सद्धर्मः शोभनधर्मोऽस्येति विशुद्धसद्धर्मः, केवलमकलङ्कं बोधिं जिनोक्तधर्मावाप्तिलक्षणं बुद्ध्वा अनुभूय प्राप्येति यावत् ।।१९।। ततः किमित्याह - चउरंगं दुल्लहं मञ्चा, संजमं पडिवज्झिआ । तवसा धुअकम्मंसे, सिद्धे हवइ सासएत्ति बेमि ।। २० ।। व्याख्या - चतुरङ्गमुक्तस्वरूपं दुर्लभं दुष्प्रापं मत्वा ज्ञात्वा संयम सर्वसावद्यविरतिरूपं प्रतिपद्यासेव्य तपसा बाह्येनान्तरेण च धुतकर्मांशो कि विध्वस्ताशेषकर्मभाग: सिद्धो भवति, स चान्यतीर्थिककल्पितसिद्धवन पुनरिहायातीत्याह-शाश्वतः शश्वद्भवनात्, शश्वद्भवनञ्च foll Jell foll Mah२९२ Intell Moll Mall Jain Education International For Personal & Private Use Only www. by.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy