________________
Hum
तृतीय
Post
Ivall उत्तराध्ययन
कथम्भूतः सन् ? घृतसिक्तः पावक इव ज्वलन इव, तपस्तेजोज्वलितत्वेन घृततपितानलसमानः सन्निति सूत्रार्थः ।।१२।। इत्थं फलमुपदयॆ ॥ चतुरङ्गीयनाम सूत्रम्
|| शिष्योपदेशमाह -
M २८९
मध्ययनम् विगिंच कम्मुणो हेर्छ, जसं संचिणु खंतिए । पाढवं सरीरं हिचा, उड्डे पक्कमई दिसि ।।१३।।
व्याख्या - 'विगिचत्ति' विवेचय पृथक्कुरु कर्मणः प्रस्तावान्मानुषत्वादिप्रतिबन्धकस्य हेतुमुपादानकारणं मिथ्यात्वाविरत्यादिकं, तथा । MG! यशोहेतुत्वात् यशः संयमो, विनयो वा, तत्सञ्चिन पष्टं करु, कया ? क्षान्त्या, उपलक्षणत्वान्मार्दवादिभिश्च, एवं च कृते किं स्यादित्याह - Mai 'पाढवंति' पार्थिवं, परप्रसिद्ध्या पृथिवीविकारं, शरीरं वपुर्हित्वा त्यक्त्वा, उर्ध्वा दिशमिति सम्बन्धः, प्रक्रामति प्रकर्षेण पुनर्भवाभावरूपेण in गच्छतीति सूत्रार्थः ।।१३।। एवं तद्भव एव मुक्तियायिनां फलमुक्त्वा सम्प्रति तदितरेषां तदाह -
||sil
|| विसालिसेहिं सीलेहिं, जक्खा उत्तरउत्तरा । महासुक्काव दिप्पंता, मण्णंता अपुणञ्चयं ।।१४।।
||
||७| अप्पिआ देवकामाणं, कामरूवविउब्विणो । उड्डे कप्पेसु चिटुंति, पुवावाससया बहू ।।१५।।
व्याख्या - विसालिसेहिति मगधदेशीभाषया विसदृशैः स्वस्वचारित्रमोहनीयकर्मक्षयोपशमापेक्षया विभिन्नः शीलैव्रतपालनात्मकैरनुष्ठानविशेषैर्यक्षा देवा ऊर्ध्वं कल्पेषु तिष्ठन्तीति उत्तरेण सम्बन्धः । कीदृशा यक्षा इत्याह-उत्तरोत्तरा यथोत्तरं प्रधानाः, महाशुक्ला अतिशयोचलतया । I चन्द्रादित्यादयः ते इव दीप्यमानाः प्रकाशमानाः, अनेन शरीरसम्पदुक्ता, सुखसम्पदमाह-मन्यमाना मनस्यवधारयन्तो ॥ i विशिष्टकामादिप्राप्तिसमुत्थरतिसागरावगाढतया दीर्घस्थितिमत्तया च अपुनश्च्यवं अपुनश्यवनं तिर्यगादिषूत्पत्तेरभावम् ।।१४।।
२८९
foll
|| II
leir
Isll
||s
For Personal
Use Only
Ifel