SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ तृतीय Mer IAll ||sil उत्तराध्ययन- IS बहवो रोचमाना अपि श्रद्दधाना अपि 'नोयणंति' सूत्रत्वान्नो एनं संयमं प्रतिपद्यन्ते चारित्रमोहनीयकर्मोदयतः सत्यकिश्रेणिकादिवत्कर्तुं । चतुरङीयनाम सूत्रम् 6 नाङ्गीकुर्वन्तीति सूत्रार्थः ।।१०।। २८८ मध्ययनम् अथास्य चतुरङ्गस्य फलमाह - माणुसत्तंमि आयाओ, जो धम्म सुञ्च सरहे । तवस्सी वीरिअं लड़े, संवुडे निद्भुणे रयं ।।११।। व्याख्या - मानुषत्वे आयातो यो धर्म श्रुत्वा 'सद्दहेत्ति' श्रद्धत्ते स तपस्वी निदानादिरहिततया प्रशस्यतपोन्वितः वीर्य संयमोद्योगं लब्ध्वा संवृतः || स्थगिताश्रवो निधुनोति नितरामपनयति, रजो बध्यमानकर्मरूपं, तदपनयनाञ्च मुक्तिमेवाप्नोतीति भाव इति सूत्रार्थः ।।११।। इत्यामुष्मिकं फलमुक्तमिदानीमैहिकं फलमाह - सोही उज्जुअभूअस्स, धम्मो सुद्धस्स चिट्ठइ । णिव्वाणं परमं जाइ, घयसित्तिव पावए ।।१२।। व्याख्या - शुद्धिः कषायकालुष्यापगमः, स्यादिति गम्यते, ऋजुभूतस्य चतुरङ्गप्राप्त्या मुक्तिं प्रति प्रगुणीभूतस्य तथा च धर्मः क्षान्त्यादिः lion शुद्धस्य तिष्ठत्यविचलतया आस्ते, अशुद्धस्य तु कदाचित्कषायोदयादसो विचलत्यपि, धर्मावस्थितौ च निर्वाणं जीवन्मुक्तिरूपं परमं प्रकृष्टं याति ॥ का गच्छति, उक्तं हि - Isl llell __"निर्जितमदमदनानां, वाक्कायमनोविकाररहितानाम् । विनिवृत्तपराशाना-मिहैव मोक्ष: सुविहितानाम् ।।१।। इति" [प्रशमरति श्लो.] llell ||slil foll llell llel llel llell Isl ISI JainEducation a l For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy