SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ 161 Mell Moll 16ll 161 उत्तराध्ययन- विद्वान् जानन् 'तवंति' गम्यत्वादवधारणस्य तप एव, न तु प्रश्नादि, चरेरासेवेथा इति सूत्रार्थः ।।३१।। अथ सञ्जययतिना कथमायुर्वेत्सीति संयतीयनाम सूत्रम् Is पृष्टोऽसावाह - Isli अष्टादश६८६ Isll मध्ययनम् जं च मे पुच्छसी काले, सम्मं सुद्धेण चेअसा । ताई पाउकरे बुद्धे, तं नाणं जिणसासणे ।।३२।। व्याख्या - यञ्च मे इति मां पृच्छसि काले कालविषयं सम्यक् शुद्धेन चेतसोपलक्षित: 'ताइंति' सूत्रत्वात् तत् प्रादुष्कृतवान् प्रकटितवान् बुद्धः M सर्वज्ञोऽत एव तज्ज्ञानं जिनशासने सावधारणत्वाद्वाक्यस्य जिनशासने एव, न त्वन्यत्र सुगतादिशासनेऽतो जिनशासने एव यत्नः कार्यों येन यथाऽहं । NS जानामि तथा त्वमपि ज्ञास्यसि इति भावः, इति सूत्रार्थः ।। ३२।। पुनरुपदेष्टुमाह - ____ किरिअं रोअए धीरो, अकिरिअं परिवजए । दिट्ठिए दिट्ठिसंपन्ने, धम्मं चर सुदुसरं ।।३३।। ||sll व्याख्या - क्रियाञ्चास्ति जीव इत्यादिरूपां सदनुष्ठानात्मिकां वा रोचयेद्धीरोऽक्षोभ्यः, तथाऽक्रियां नास्त्यात्मा इत्यादिकां परिवर्जयेत्, ततश्च ॥ Mer दृष्ट्या सम्यग्दर्शनरूपया उपलक्षिता या दृष्टिर्बुद्धिः, सा चेह प्रक्रमात् सम्यक्ज्ञानात्मिका, तया सम्पन्नो दृष्टिसम्पन्नः, एवं च सम्यक्दर्शनज्ञानान्वित: ॥ ॥ सन् धर्म चर सेवस्व, सुदुश्चरं 'अत्यन्तकष्टानुष्ठेयमिति सूत्रार्थः ।।३३।। पुनः क्षत्रियमुनिरेव सञ्जयमुनि महापुरुषदृष्टान्तैः स्थिरीकर्तुमाह - Nell Well Neelil Holl१. 'अत्यन्तकष्टानुष्ठेयमितिपाठः 'घ' पुस्तके नास्ति । 116ll ६८६ Jel Jel Nell Isil Jan Ecation on For Personal & Private Use Only Jell wwwjainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy