________________
161
उत्तराध्ययन
सूत्रम् ३०६
161
Inel Mall Isll
॥ आस्तामात्मनिमित्तस्येति भावः, वेदकाले विपाककाले न नैव बान्धवाः स्वजना यदर्थ कर्म कृतवान् ते बान्धवतां तद्विभजनस्फेटनादिना 'उवितित्ति' ७॥ प्रमादाप्रमादनाम M उपयान्ति, तेन स्वजनोपरि मोहं हित्वा धर्म एवावहितेन भाव्यं । उक्तञ्च -
Mall चतुर्थPoll
मध्ययनम् "रोगाघ्रातो दुःखादितस्तथा स्वजनपरिवृतो जीवः । क्वणति करुणं सबाष्पं, रुजं निहन्तुं न शक्तोसौ ।।१।।
माता भ्राता भगिनी, भार्या पुत्रस्तथा च मित्राणि । न नन्ति ते यदि रुजं, स्वजनबलं किं वृथा वहसि ? ।।२।। Isll रोगहरणेप्यशक्ता:, प्रत्युत धर्मस्य ते तु विघ्नकराः । मरणाञ्च न रक्षन्ति, स्वजनपराभ्यां किमभ्यधिकम् ? ।।३।।
Holl तस्मात्स्वजनस्यार्थे, यदिहाकार्यं करोषि निर्लज्ज ! । भोक्तव्यं तस्य फलं, परलोकगतेन ते मूढ ! ।।४।।
ell तस्मात्स्वजनस्योपरि, विहाय रागं च निवृतो भूत्वा । धर्मं कुरुष्व यत्ना-दिहपरलोकस्य पथ्यदनम् ! ।।५।।" अत्रोदाहरणमाभीरीवञ्चकवणिजस्तत्र चायं सम्प्रदायः -
तथा हि नगरे क्वापि, वणिगेकोऽभवत्पुरा । स च हट्टस्थितश्चक्रे, व्यापार प्रतिवासरम् ।।१।। Hell अन्यदा सरलात्यर्थ-माभीर्येका तदापणे । रूपकद्वयमादाय, कासार्थमुपागमत् ।।२।।
Moll कर्पासश्च समर्थोऽभू-त्तदा तस्मात्सनैगमः । एकरूपककर्पासं, तोलयित्वा ददो द्विशः ।।३।।
lel द्वयो रूपकयोर्दत्तः, कर्पासो मे द्विरर्पणात् । सा तु ज्ञात्वेति तावन्तं, तमादाय ययौ द्रुतम् ।। ४।।
16 वणिक् स तु तदा दध्यो, रूपकोऽयं मया मुधा । लेभे भाग्यात्तदद्यैन-मुपभुञ्जेऽहमात्मना ! ।।५।।
३०६
Neil
Mal
||oll
||all
Iroll lifal |
||
Jain Education intensila
For Personal & Private Use Only
lettaww.jainelibrary.org