________________
Jell Iell
उत्तराध्ययन
सूत्रम् ५१९
NEW
Isll अवसोहिआ कंटगापहं, उइण्णोसि पहं महालयं । गच्छसि मग्गं विसोहिआ, समयं गोयम मा पमायए ।।३।। MS द्रुमपत्रकनाम व्याख्या - अवशोध्य परिहृत्य कण्टगापहंति' आकारोऽलाक्षणिकः, कण्टकाश्च द्रव्यतो बुब्बूलकण्टकाद्याः, भावतश्चरकादिदर्शनानि, इहा
दशम
मध्ययनम् Hच भावकण्टकैरेवाधिकारः, तैराकुल: पन्थाः कण्टकपथस्तं, ततश्च अवतीर्णोसि अनुप्रविष्टोसि पन्थानं सम्यग्दर्शनादिकं भावमार्ग 'महालयंति' Mel महान्तं, कश्चिदवतीर्णापि मार्गं न गच्छेदत आह-गच्छसि यासि मार्ग, न पुनः स्थित एवासि, सम्यग्दर्शनादेरुत्सर्पणेन मार्गगमनप्रवृत्तत्वाद्भवतः । 6. किं कृत्वा ? विशोध्य निश्चित्य मार्गमेवेति प्रक्रमः, तदेवं प्रवृत्तः सन् समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ।। ३२।। उक्ता मार्गप्रतिपत्तिस्तत्प्रत्तिपत्तौ च कस्याप्यनुतापोपि स्यादिति तं निराकर्तुमाह -
अबले जह भारवाहए, मा मग्गे विसमेऽवगाहिआ । पच्छा पच्छाणुतावए, समयं गोयम मा पमायए ।।३३ ।
व्याख्या - अबलो देहसामर्थ्यहीनो यथेत्यौपम्ये भारवाहकः, मा निषेधे 'मग्गेत्ति' मार्ग 'विसमेत्ति' विषमं, अवगाह्य प्रविश्य, डा म त्यक्ताङ्गीकृतभारः सन्निति गम्यं, पश्चात्तत्कालानन्तरं, पश्चादनुतापकः पश्चात्तापकरोभूदिति शेषः । अयं भाव:-यथा कश्चिद्दुःस्थो देशान्तरं ॥ गतो बहुभिरुपायैः स्वर्णादिकमुपायं स्वगृहमागच्छन्नतिभीरुतया वस्त्वन्तरान्तर्हितं स्वर्णादिकं स्वशिरस्यारोप्य कतिचिद्दिनानि समुत्पाट्य Mell क्वचिदुपलादिसङ्कले पथि अहो अहमनेन भारेणाक्रान्त इति तमुत्सृज्य गृहमागतोत्यन्तनिर्धनतयानुतप्यते, किं मया निर्भाग्येन त्यक्तमिति । |
५१९
leil
Iell
llsil 16
16
lol
lioll
Hell
Isll
sil
||Gll
lal
min Education International
For Personal & Private Use Only
www.jainelibrary.org