________________
उत्तराध्ययन
सूत्रम् ८७०
रथनेमीयनाम
द्वाविंशमध्ययनम्
Nell Gll
ततस्तु निर्गता प्राप्या-ऽन्त्यजजायात्वमन्यदा । हता सपत्न्या कलहे, तृतीयां गामिनी भुवम् ।।१०।। ततस्तूद्धृत्य सा तीर्य-ग्गतौ दुःखानि लप्स्यते । तदाकर्ण्य विरक्तात्मा, प्रोवाचेति गुरूनृपः ।।६।। यत्कृतेऽदस्तया चक्रे, सोऽस्थादत्रैव तत्सुतः । जगाम नरकं सा तु, तत्संसारं धिगीदृशम् ।। ६२।। इत्युदीर्य सुमित्राय, दत्त्वा राज्यं स पार्थिवः । तस्य केवलिनः पार्श्व, दीक्षां जग्राह साग्रहम् ।। ६३।। सुमित्रोऽपि समित्रोऽगा-त्पुरे पद्माय चार्पयत् । ग्रामान्कत्यपि स त्वेको, निर्गत्य क्वाप्यगात्कुधीः ।।६४।। सुमित्रमन्यदापृच्छ्य, स्वपुरं सूरसूर्ययो । धर्मकार्यं च नो मित्र-मिव स व्यस्मरत्वचित् ।। ६५।। अथ रत्नवतीभ्राता, कमलोऽनङ्गसिंहसूः । सुमित्रभगिनीं जहे कलिङ्गाधिपतेः प्रियाम् ।। ६६ ।। तच्छ्रुत्वा व्याकुलं ज्ञात्वा, सुमित्रं खेचराननात् । ऊचे चित्रगतिर्जामि-मानेष्येऽन्विष्य सत्वरम् ।। ६७।। विद्यया तां हतां ज्ञात्वा, कमलेन बलान्वितः । ययौ चित्रगतिस्तूर्ण, नगरे शिवमन्दिरे ।।६८।। कमलेन समं तत्र, व्यग्रहीत्र्यग्रहीञ्च तम् । तञ्च ज्ञात्वाऽनङ्गसिंहः, क्रुधाऽधावत सिंहवत् ! ।।६९।। ततस्तयोरभूद्युद्धं, दारुणेभ्योऽपि दारुणम् । चित्रं च दुर्जयं ज्ञात्वा-ऽनगस्तं खड्गमस्मरत् ।। ७०।। ज्वालामालाकुलं देव-दत्तं शत्रुमदापहम् । तत्खड्गरत्नं तत्पाणा-वापपात ततो द्रुतम् ।। ७१।। अनङ्गोऽथ जगौ मूर्ख !, किं मुमूर्षसि याहि रे ! । नो चेदेकोऽपि पञ्चत्वं, गन्ता त्वमसिनाऽमुना ।। ७२ ।।
८७०
in Econ
For Personal Private Use Only