SearchBrowseAboutContactDonate
Page Preview
Page 912
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ८७० रथनेमीयनाम द्वाविंशमध्ययनम् Nell Gll ततस्तु निर्गता प्राप्या-ऽन्त्यजजायात्वमन्यदा । हता सपत्न्या कलहे, तृतीयां गामिनी भुवम् ।।१०।। ततस्तूद्धृत्य सा तीर्य-ग्गतौ दुःखानि लप्स्यते । तदाकर्ण्य विरक्तात्मा, प्रोवाचेति गुरूनृपः ।।६।। यत्कृतेऽदस्तया चक्रे, सोऽस्थादत्रैव तत्सुतः । जगाम नरकं सा तु, तत्संसारं धिगीदृशम् ।। ६२।। इत्युदीर्य सुमित्राय, दत्त्वा राज्यं स पार्थिवः । तस्य केवलिनः पार्श्व, दीक्षां जग्राह साग्रहम् ।। ६३।। सुमित्रोऽपि समित्रोऽगा-त्पुरे पद्माय चार्पयत् । ग्रामान्कत्यपि स त्वेको, निर्गत्य क्वाप्यगात्कुधीः ।।६४।। सुमित्रमन्यदापृच्छ्य, स्वपुरं सूरसूर्ययो । धर्मकार्यं च नो मित्र-मिव स व्यस्मरत्वचित् ।। ६५।। अथ रत्नवतीभ्राता, कमलोऽनङ्गसिंहसूः । सुमित्रभगिनीं जहे कलिङ्गाधिपतेः प्रियाम् ।। ६६ ।। तच्छ्रुत्वा व्याकुलं ज्ञात्वा, सुमित्रं खेचराननात् । ऊचे चित्रगतिर्जामि-मानेष्येऽन्विष्य सत्वरम् ।। ६७।। विद्यया तां हतां ज्ञात्वा, कमलेन बलान्वितः । ययौ चित्रगतिस्तूर्ण, नगरे शिवमन्दिरे ।।६८।। कमलेन समं तत्र, व्यग्रहीत्र्यग्रहीञ्च तम् । तञ्च ज्ञात्वाऽनङ्गसिंहः, क्रुधाऽधावत सिंहवत् ! ।।६९।। ततस्तयोरभूद्युद्धं, दारुणेभ्योऽपि दारुणम् । चित्रं च दुर्जयं ज्ञात्वा-ऽनगस्तं खड्गमस्मरत् ।। ७०।। ज्वालामालाकुलं देव-दत्तं शत्रुमदापहम् । तत्खड्गरत्नं तत्पाणा-वापपात ततो द्रुतम् ।। ७१।। अनङ्गोऽथ जगौ मूर्ख !, किं मुमूर्षसि याहि रे ! । नो चेदेकोऽपि पञ्चत्वं, गन्ता त्वमसिनाऽमुना ।। ७२ ।। ८७० in Econ For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy