________________
उत्तराध्ययन
सूत्रम् ८७१
usli रथनेमीयनाम
द्वाविंशमध्ययनम्
ऊचे चित्रगतिलाह-खण्डेनानेन यो मदः । स ते स्वबलहीनत्व-मेव सूचयति स्फुटम् ! ।।७३।। इत्युक्त्वा विद्यया चक्रे, तमस्कायोपमं तमः । पाणिस्थमपि नापश्य-त्कोऽपि तल्लुप्तलोचनः ।।७४।। तमसिं तमसि व्याप्ते, सद्य आच्छिद्य तत्करात् । सुमित्रजामि चादाय, ययौ चित्रगतिस्ततः ।। ७५।। क्षणाश तिमिरे क्षीणे, नृसिंहोऽनङ्गसिंहराट् । पश्यन्नापश्यत्कृपाणं, पाणी तं च रिपुं पुरः ।।७६।। क्षणं व्यषीदत्स्मृत्वा त-ज्ज्ञानिवाक्यं तुतोष च । ज्ञेयः शाश्वतचैत्येऽसौ, घ्यायश्चेति गृहं ययो ।। ७७।। सुमित्रायाखण्डशीलां, जामि चित्रगतिर्ददौ । भगिनीहरणोत्पन्न-दुःखात्स तु विरक्तवान् ।। ७८।। राज्ये न्यस्य ततः पुत्रं, समीपे सुयशोमुनेः । सुमित्रः प्राव्रजञ्चित्र-गतिस्तु स्वपुरेऽव्रजत् ।।७।। नवपूर्वी किञ्चिदूना-मधित्यानुज्ञया गुरोः । विहरत्रेकदैकाकी, सुमित्रो मगधेष्वगात् ।। ८०।। तत्र ग्रामावहिः क्वापि, कायोत्सर्गेण तं स्थितम् । भ्रमंस्तत्रागतोऽपश्य-त्पद्याहस्तद्विमातृजः ।। ८१।। आकर्णं बाणमाकृष्य, मुनि हदि जघान सः । मुनिस्तु तस्मै नाकुप्य-दिति चान्तरचिन्तयत् ! ।। ८२।। दोषो ममैव यत्राह-मस्मै राज्यमदा तदा । तदेष क्षमयाम्येन-मन्यांश्चासुमतोऽखिलान् ।। ८३।। ध्यायन्नितिसुमित्रर्षि-विहितानशनः सुधीः । विपद्य वासवसमो, ब्रह्मलोके सुरोऽभवत् ।।८४।। पद्मस्तु निशि तत्रैवा-ऽहिदष्टोऽगात्तमस्तमाम् ! । सुमित्रं च मृतं ज्ञात्वा, व्यषीदत्सूरसूभृशम् ।। ८५।।
८७१
lall
in Educa
For Personal & Private Use Only