________________
उत्तराध्ययन
सूत्रम् ८६९
Holi रथनेमीयनाम ion द्वाविंश
मध्ययनम्
मित्रं चित्रगते मा-दिकं तस्मै ततोऽब्रवीत् । तदाकर्ण्य प्रमुदितः, सुमित्रस्तमदोऽवदत् ।। ४७।। विषेण विषदात्रा च, बहूपकृतमद्य मे । अनभ्रामृतवृष्ट्या , नो चेत्त्वदर्शनं कुतः ! ।। ४८।। जीवितदातुः पातुश्च, बालमृत्यूत्थदुर्गतः । किं ते प्रत्युपकुह, घनस्येव जगजन: ! ।। ४९।। सुमित्रं मित्रता प्राप्तं, वदन्तमिति सम्मदात् । पप्रच्छ स्वच्छधीर्गन्तुं, स्वपुरं सूरनन्दनः ।।५०।। ऊचे सुमित्रो विहरन्, सुयशा: केवली सखे ! । इहाऽऽगन्ताऽद्य वा श्वो वा, तं नत्वा गन्तुमर्हसि ! ।।५१।। तेनेत्युक्तः स तत्रास्था-त्तौ चोद्यानेऽन्यदा गतौ । तं मुनीन्द्रं वृतं देवैः, स्वर्णाब्जस्थमपश्यताम् ।।५२।।। तयोर्मुदितयोः सम्यक्, तमानम्य निविष्टयोः । श्रुत्वा सुग्रीवभूपोऽपि, तत्रोपेत्य ननाम तम् ।।५३।। तेषामुपादिशद्धर्म, केवली जगतां हितः । तं चाकर्ण्य मुदा चित्र-गतिरित्यवदन्मुनिम् ।।५४।। मित्रस्यास्य प्रसादेन, श्रुत्वा वो देशनामिमाम् । श्राद्धधर्मं प्रपद्येऽहं, प्रभो ! सम्यक्त्वपूर्वकम् ।।५५।। इत्युदीर्योल्लासद्वीयों, धर्मकार्ये स खेचरः । आददे देशविरतिं, विरतः पापकर्मणः ।। ५६।। अथेत्यपृच्छत्सुग्रीव-स्तं मुनिन्द्रं कृताञ्जलिः । विषं दत्वाऽस्य मत्सूनोः, सा नंष्ट्वा क्वाऽगमद्विभो ! ।।५७।। मुनिर्जगौ गताऽरण्ये, सा चौरैर्हतभूषणा । पल्लीशायार्पिता सोऽपि, तामदाद्वणिजां धनैः ।। ५८।। ततोऽपि नष्टा साऽटव्यां, दग्धा दावाग्निना मृता । प्रथमं नरकं प्राप, पापानां व नु सद्गतिः ! ।।५९।।
Isl
TRI
llel
|| Mall 16
८६९
||roll || ||sl llsill
leil
le.ll
For Personal Private Use Only