________________
lal
उत्तराध्ययन
सूत्रम्
|lol M रथनेमीयनाम
all lall द्वाविंश
मध्ययनम्
।
अथात्र भरते चक्र-पुरे सुग्रीवभूभुजः । राज्यौ यशस्विनीभद्रे, अभूतामतिवल्लभे ।। ३५।। तत्राद्यायाः सुतो जज्ञे, जैनधर्मरतो गुणी । सुमित्रो मित्रवत्सजः, सजनाब्जप्रमोदने ।। ३६ ।। पद्माह्वश्छद्यनां सद्मा-ऽपरस्यास्तु सुतोऽभवत् । वैमात्रेयम'मीभेजु-रितीव गुणवर्जकः ।।३७।। सत्यस्मिन्मम पुत्रस्य, राज्यं स्वप्नेऽपि दुर्लभम् । इति भद्रा सुमित्रस्या-ऽन्यदाऽदाद्विषमं विषम् ।। ३८।। विषेण मूर्छिते तेन, सुमित्रे भृशमाकुलः । सुग्रीवस्तस्य मन्त्राद्यै-रुपचारानचीकरत् ।।३९।। तैरभूत्तस्य न स्वास्थ्यं, ततः पौरान्वितो नृपः । स्मारं स्मारं सुतगुणां-श्चक्रन्द भृशमुन्मनाः ।। ४०।। नंष्ट्वा भद्रा त्वगालोके-विषदेयमितीरिता । छन्नं न तिष्ठेत्पापानां, पापं लशुनगन्धवत् ! ।। ४१।। दैवात्तत्रागतश्चित्र-गतियोम्ना व्रजस्तदा । विलपन्नृपपौरं त-हृदर्श पुरमातुरम् ।। ४२।। ज्ञात्वा च विषवार्ता ता-मुत्तीर्य नभसो द्रुतम् । मन्त्राभिमन्त्रिताम्भोभिः, सुमित्रमभिषिक्तवान् ।। ४३।। ततस्तं प्राप्तचैतन्यं, किमेतदितिवादिनम् । नृपोऽवादीद्विमाता ते, भद्राऽदादुल्वणं विषम् ! ।। ४४।। अयं चाशमयद्वत्स !, बान्धवो हेतुमन्तरा । तन्निशम्य सुमित्रोऽपि, तमित्यूचे कृताञ्जलिः ।। ४५।। स्वनामवंशाख्यानेन, भ्रातः ! कर्णा पुनीहि मे । श्रुतं नामादि पुण्याय, त्वादृशां ह्युपकारिणाम् ।। ४६।।
||... अभी गुणाः foll
।।
८६८
llol
fell
For Personal
Use Only