SearchBrowseAboutContactDonate
Page Preview
Page 910
Loading...
Download File
Download File
Page Text
________________ lal उत्तराध्ययन सूत्रम् |lol M रथनेमीयनाम all lall द्वाविंश मध्ययनम् । अथात्र भरते चक्र-पुरे सुग्रीवभूभुजः । राज्यौ यशस्विनीभद्रे, अभूतामतिवल्लभे ।। ३५।। तत्राद्यायाः सुतो जज्ञे, जैनधर्मरतो गुणी । सुमित्रो मित्रवत्सजः, सजनाब्जप्रमोदने ।। ३६ ।। पद्माह्वश्छद्यनां सद्मा-ऽपरस्यास्तु सुतोऽभवत् । वैमात्रेयम'मीभेजु-रितीव गुणवर्जकः ।।३७।। सत्यस्मिन्मम पुत्रस्य, राज्यं स्वप्नेऽपि दुर्लभम् । इति भद्रा सुमित्रस्या-ऽन्यदाऽदाद्विषमं विषम् ।। ३८।। विषेण मूर्छिते तेन, सुमित्रे भृशमाकुलः । सुग्रीवस्तस्य मन्त्राद्यै-रुपचारानचीकरत् ।।३९।। तैरभूत्तस्य न स्वास्थ्यं, ततः पौरान्वितो नृपः । स्मारं स्मारं सुतगुणां-श्चक्रन्द भृशमुन्मनाः ।। ४०।। नंष्ट्वा भद्रा त्वगालोके-विषदेयमितीरिता । छन्नं न तिष्ठेत्पापानां, पापं लशुनगन्धवत् ! ।। ४१।। दैवात्तत्रागतश्चित्र-गतियोम्ना व्रजस्तदा । विलपन्नृपपौरं त-हृदर्श पुरमातुरम् ।। ४२।। ज्ञात्वा च विषवार्ता ता-मुत्तीर्य नभसो द्रुतम् । मन्त्राभिमन्त्रिताम्भोभिः, सुमित्रमभिषिक्तवान् ।। ४३।। ततस्तं प्राप्तचैतन्यं, किमेतदितिवादिनम् । नृपोऽवादीद्विमाता ते, भद्राऽदादुल्वणं विषम् ! ।। ४४।। अयं चाशमयद्वत्स !, बान्धवो हेतुमन्तरा । तन्निशम्य सुमित्रोऽपि, तमित्यूचे कृताञ्जलिः ।। ४५।। स्वनामवंशाख्यानेन, भ्रातः ! कर्णा पुनीहि मे । श्रुतं नामादि पुण्याय, त्वादृशां ह्युपकारिणाम् ।। ४६।। ||... अभी गुणाः foll ।। ८६८ llol fell For Personal Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy