________________
lifall ||Gl
isi
उत्तराध्ययन
सूत्रम् ४०१
sil fol
lel
Insll कुसग्गमित्ता इमे कामा, संनिरुद्धम्मिं आउए । कस्स हेउं पुरा काउं, जोगक्खेमं न संविदे ।। २४।।
6| औरभ्रीयनाम
सप्तमव्याख्या - कुशाग्रमात्रा दर्भाग्रस्थितजलवदत्यल्पा इमे कामा मनुष्यसम्बन्धिनो भोगास्तेऽपि न पल्योपमादिमाने दीर्घ आयुषि, मध्ययनम् 6 ततः 'कस्स हेउंति' प्राकृतत्वात् कं हेतुं किं कारणं 'पुराकाउंति' पुरस्कृत्याश्रित्य, अलब्धस्य लाभो योगो लब्धस्य पालनं क्षेमस्तयोः I समाहारे योगक्षेमं, अप्राप्तविशिष्टधर्मावाप्तिं प्राप्तस्य च तस्य पालनं न संवित्ते न जानाति जन इति शेषः, अयं भाव:-योगक्षेमाज्ञाने
हि भोगाभिष्वङ्ग एव हेतुर्मनुष्यभोगाश्च धर्मप्रभावप्रभवदिव्यभोगापेक्षयाऽत्यल्पाः ततस्तत्त्यागतो भोगाभिलाषिणापि धर्म एव यतनीयमिति SI
सूत्रार्थः ।। २४ ।। इत्थं दृष्टान्तपञ्चकमुक्तं, तत्र चादौ उरभ्रदृष्टान्तेन भोगानामायतावपायबहुलत्वमुक्तं, अपायबहुलमपि यन्न तुच्छं ना II तत्परिहर्तुं शक्यत इति काकिण्याम्रफलदृष्टान्ताभ्यां तत्तुच्छत्वं दर्शितं, तुच्छमपि लाभच्छेदात्मकव्यवहाराभिज्ञतया आयव्ययतोलनानिपुण sil
एव त्यक्तुं शक्त इति वणिग्व्यवहारदृष्टान्तः, आयव्ययतोलना च कथं कार्येति समुद्रदृष्टान्तस्तत्र च दिव्यकामानामब्धिजलोपमत्वमुक्तं, कि 6 तथा च तेषामुपार्जनं महानायोऽनुपार्जनं तु महान् व्यय इति तत्वतो दर्शितमिति ध्येयं । इह च योगक्षेमासंवेदने कामानिवृत्त एव । ॥ स्यादिति तस्य दोषमाह -
इह कामानिअट्टस्स, अत्तटे अवरज्झइ । सोचा नेआउअं मग्गं, जं भुजो परिभस्सइ ।। २५ ।। व्याख्या - इहेति मनुष्यत्वे जिनमते वा प्राप्ते इति शेषः, कामेभ्योऽनिवृत्तोऽनुपरत: कामानिवृत्तस्तस्य आत्मनोऽर्थ आत्मार्थः ॥ ४०१
Isil
||Gl
lell
llell
||ll
Mel
foll
Gll
|| llol
lll
lol
lal
Ilal
lel
Jan Ecation de lloral
For Personal & Private Use Only
www.iainelibrary.org