________________
सूत्रम् ४००
lel
llell
||si
all
llel
liball
||Gl
||६॥
||६| Ho इति वक्लव्यविकलाः, यान्ति देवतां देवत्वं ऐदंयुगीनजनापेक्षया चेत्थमुक्तं, विशिष्ट संहननादिसामग्रीसद्भावे तु मोक्षमपि यान्तीति सूत्रार्थः ।।२१।। 6 औरभ्रीयनाम
llell का उक्तमर्थं निगमयन्नुपदेशमाह -
सप्तम
मध्ययनम् एवमदीणवं भिक्खुं, अगारिं च विआणिआ । कहं नु जिञ्चमेलिक्खं, जिञ्चमाणो न संविदे ।। २२।।
व्याख्या - एवमुक्तन्यायेन लाभान्वितं अदीनवन्तं दैन्यरहितं भिक्षु मुनिमगारिणं च गृहस्थं विज्ञाय विशेषेण ॥ Ml तथाविधशिक्षावशाद्देवनरगतिप्राप्तिरूपेण ज्ञात्वा कथं केन प्रकारेण नु वितर्के 'जिवंति' सूत्रत्वात् जीयेत हारयेद्विवेकी विषयकषायादिभिरिति ॥ 1 शेषः । 'एलिक्खंति' ईदृशं देवत्वादिलक्षणं लाभं, कथं च जीयमानो हार्यमाणो न 'संविदेत्ति' सूत्रत्वान्न संवित्ते न जानीते ? अपि तु संवित्त का ॥ एव, संविदानश्च यथा न जीयते तथा यतेतेति भावः इति सूत्रार्थः ।। २२।। समुद्रदृष्टान्तमाह -
__जहा कुसग्गे उदगं, समुद्देण समं मिणे । एवं माणुस्सगा कामा, देवकामाणमंतिए ।। २३।। ||७||
व्याख्या - यथेति दृष्टान्तोपन्यासे, कुशाग्रे दर्भकोटौ यदुदकं जलं तत्समुद्रेण समुद्रजलेन समं मिनुयात्, अयं भाव: – यथा कोप्यज्ञः Mel कुशाग्रबिन्दुमादाय समुद्रजलमियदेवास्ति नाधिकमिति मानं कुर्यात्, न च कुशाग्रजलसमुद्रजलयोस्तुल्यत्वमस्ति । एवं मानुष्यकाः कामा । ॥ देवकामानामन्तिके समीपे, अयमाशयो यद्यपि कश्चिञ्चक्रवर्त्यादिमनुष्यकामान् देवकामोपमान् मन्येत, परं कुशाग्रजलबिन्दुसमुद्रवन्मनुष्यदेवकामानां M महदेवान्तरमिति सूत्रार्थः ।।२३।। उक्तमेवार्थ निगमयन्नुपदेशमाह -
||७||
lil
Mell
||
||
Isll
Isl
foll
llell lls IGll
16
Jell
lish
min Education International
For Personal & Private Use Only
www.jainelibrary.org