SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ सूत्रम् ४०० lel llell ||si all llel liball ||Gl ||६॥ ||६| Ho इति वक्लव्यविकलाः, यान्ति देवतां देवत्वं ऐदंयुगीनजनापेक्षया चेत्थमुक्तं, विशिष्ट संहननादिसामग्रीसद्भावे तु मोक्षमपि यान्तीति सूत्रार्थः ।।२१।। 6 औरभ्रीयनाम llell का उक्तमर्थं निगमयन्नुपदेशमाह - सप्तम मध्ययनम् एवमदीणवं भिक्खुं, अगारिं च विआणिआ । कहं नु जिञ्चमेलिक्खं, जिञ्चमाणो न संविदे ।। २२।। व्याख्या - एवमुक्तन्यायेन लाभान्वितं अदीनवन्तं दैन्यरहितं भिक्षु मुनिमगारिणं च गृहस्थं विज्ञाय विशेषेण ॥ Ml तथाविधशिक्षावशाद्देवनरगतिप्राप्तिरूपेण ज्ञात्वा कथं केन प्रकारेण नु वितर्के 'जिवंति' सूत्रत्वात् जीयेत हारयेद्विवेकी विषयकषायादिभिरिति ॥ 1 शेषः । 'एलिक्खंति' ईदृशं देवत्वादिलक्षणं लाभं, कथं च जीयमानो हार्यमाणो न 'संविदेत्ति' सूत्रत्वान्न संवित्ते न जानीते ? अपि तु संवित्त का ॥ एव, संविदानश्च यथा न जीयते तथा यतेतेति भावः इति सूत्रार्थः ।। २२।। समुद्रदृष्टान्तमाह - __जहा कुसग्गे उदगं, समुद्देण समं मिणे । एवं माणुस्सगा कामा, देवकामाणमंतिए ।। २३।। ||७|| व्याख्या - यथेति दृष्टान्तोपन्यासे, कुशाग्रे दर्भकोटौ यदुदकं जलं तत्समुद्रेण समुद्रजलेन समं मिनुयात्, अयं भाव: – यथा कोप्यज्ञः Mel कुशाग्रबिन्दुमादाय समुद्रजलमियदेवास्ति नाधिकमिति मानं कुर्यात्, न च कुशाग्रजलसमुद्रजलयोस्तुल्यत्वमस्ति । एवं मानुष्यकाः कामा । ॥ देवकामानामन्तिके समीपे, अयमाशयो यद्यपि कश्चिञ्चक्रवर्त्यादिमनुष्यकामान् देवकामोपमान् मन्येत, परं कुशाग्रजलबिन्दुसमुद्रवन्मनुष्यदेवकामानां M महदेवान्तरमिति सूत्रार्थः ।।२३।। उक्तमेवार्थ निगमयन्नुपदेशमाह - ||७|| lil Mell || || Isll Isl foll llell lls IGll 16 Jell lish min Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy